A 951-4 Madhuvallīvarṇana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 951/4
Title: Madhuvallīvarṇana
Dimensions: 51.1 x 11.4 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 6/629
Remarks:


Reel No. A 951-4 Inventory No. 28532

Title Madhuvallīvarṇana

Subject Āyurveda

Language Sanskrit, Nepali

Text Features Explanation on herb named Madhuvallī, which is useful to cure on various dieses of bile, heart and other various dieses.

Reference dhanvantari-rāja-kaiyadeava –nighaṃṭu

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 51.1 x 11.4 cm

Folios 1

Lines per Folio 49

Scribe Udayadeva

Place of Deposit NAK

Accession No. 6/629/52

Manuscript Features

Excerpts

Beginning

śrīḥ ❖

jeṭhimadhuko varṇana

yaṣṭīmadhur (!) madhuryaṣṭī madhuvallī madhusravā

madhukaṃ madhukā yaṣṭī yaṣṭvāhvaṃ rājanāmake

yaṣṭīkaṃ (!) caiva saṃpoktaṃ dhanvaṃtari nighaṃṭake

madhuvallī jeṭhimadhuko bheda

madhukaṃ madhuvallī ca madhūlo klītanītaka (!)

madhurasā ʼtirasā ca saumyā śoṣāpahā nṛpe

klītikā klītanaṃ caiva madhuparṇī madhūlikā

sthalajā jalajā caiva dhanvantari nighaṃṭuke (exp. 1v1–10)

End

(5) Jeṭhimadhu ra kuṭakiko cūrṇa tātopānisaṃga khānu hṛdayarogamā hitagarcha

(6) jeṭhimadhu ra śrīkhaṃḍako cūrṇa dūdhamā hāli khānu ragatako vamana thāmincha

(7) jeṭhimadhuko dhulo ghyu maha saṃga milāi khānu bala śukra baḍhcha

shī udaadeva (exp.1:44-49)

Microfilm Details

Reel No. A 951/4

Date of Filming 14-10-1984

Exposures 2

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 25-11-2003

Bibliography