A 951-54 Mañjiṣṭhāvarṇana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 951/54
Title: Mañjiṣṭhāvarṇana
Dimensions: 51.1 x 11.5 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 6/629
Remarks:


Reel No. A 951-54 Inventory No. 34834

Title Mañjiṣṭhāvarṇana

Subject Āyurveda

Language Sanskrit, Nepali

Text Features Explanation of herb Mañjiṣṭhā: which is useful to cure jvara, pyāsa, visarpa, śotha, kuṣṭha, raktavāyu, atisāra, vātapitta etc.

Reference madanapāla-gaṇa-rāja-dhanvantari-kaiyadeva-nighaṇṭu, bhāvaprakāśa

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 51.1 x 11.5 cm

Folios 1

Lines per Folio 64

Scribe Udaya

Place of Deposit NAK

Accession No. 6/629/99

Manuscript Features

Excerpts

Beginning

śrī ❖

mañjiṣṭhāko varṇana

maṃjiṣṭhā hariṇī raktā gaurī yojanavallabhā

samaṃgā nikasā padmā rohiṇī kālameṣikā

bhaṃḍī citralatā citrā citrāṃgī jananī tathā

maṃḍūkaparṇī vijayā majūṣā raktayaṣṭikā

kṣatriṇī caiva rāgāḍhyā bhaṃḍīrī kālabhaṃḍikā

aruṇājvarahaṃtrī ca chadmā nāgakumārikā

bhaṃḍīra tilakā caiva rāgāṃgī vastrabhūṣaṇā

proktā nṛpe tu kālā ca raṅtāṃgī maṃjukā tathā

bhāṃjī jiṃgī rākayaṣṭī kālāṃgī dhanvake smṛtā

lohitā chadmakā tāmrā bhaṃḍīrā maṃjulā tathā

tāmravallī tāmramukhī proktā keyanighaṃṭake (exp. 1a1–13)

End

(3) majiṭha, triphalā, cutro, gurjo, kuṭakī, bojho, nima inko kāḍhā nitya 42 dina samma pyunāle saba tarahako kuṣṭharoga, raktavāyu dūrahuncha

(4) varako pāta, majjiṭhoo, raktacandana, śrīkhaṃda, jeṭhimadhu inko lepa mukhamā lāunu mukhako raṃga sapārera lyāucha sahī udaya (exp.1a57–64)

Colophon

Microfilm Details

Reel No. A 951/54

Date of Filming 15-10-1984

Exposures 2

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 02-12-2003

Bibliography