A 951-57 Panasavarṇana

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 951/57
Title: Panasavarṇana
Dimensions: 51 x 11 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 6/629
Remarks:

Reel No. A 951/57

Inventory No. 42470

Title Rukhakaṭaharako varṇana

Remarks = Panasavarṇana

Author

Subject Āyurveda

Language Sanskrit, Nepali

Text Features Explanation of herb Panasa which is useful to cure skin dieses and is energetic.

Reference kaiyadeva-rāja-madanapāla-nighaṃṭu, bhāvaprakāśa,

Manuscript Details

Script Devanagari

Material Indian paper

State Incomplete

Size 51.0 x 11.0 cm

Binding Hole

Folios 1

Lines per Folio 65

Foliation

Place of Deposit NAK

Accession No. 6/629/102

Manuscript Features

Excerpts

Beginning

śrī ❖

rukhakaṭaharako varṇana

panasas tu mahāsarjaḥ phalinaḥ phalavṛkṣakaḥ
sthūlaḥ kaṃṭaphalaś caiva syān mūlaphaladaḥ smṛtaḥ ||
apuṣpaḥ phaladaḥ pūtaphalo rājanighaṃṭake
paṇasaś cāśayaphalaś cāśayo garbhakaṃṭakaḥ ||
keye ca kaṃṭakiphalaḥ phalaso ʼti bṛhatphalaḥ
sthūlakaṃṭaphalo ʼpuṣpaphalaḥ kaṃṭāphalas tathā ||
mṛdaṃgaphalaḥ kaṃṭakārī caṃpakālu murajaphalaḥ (!)
caṃpāluś caṃpakoṣaś ca prokto vaidya vicakṣaṇaiḥ || (exp. 1a1–10)

End

auṣadhi prayoga
kaṭaharaphala phoḍi bīja bāhirako jhiki dūdhamā ghoṭi ghyu hali mathanu yo rasalāi piunāle sabai indriya tṛpta hunchan bhitrako dāha harāuṃcha śarīrako śoṣa rogalāi chuṭāucha
kaṭaharakā phalako bheṭnu sukāi rākhanu yasako kharāni thunilo bhayāmā ghoṭi lāunu thunilo harāucha
kaṭaharako pātako kharāni, nimako pāta, koirāloko bokrā, karavīrako pāta, pidhi hālnāle saina khaṭirā ārāma huncha (exp. 1a56–65)

Microfilm Details

Reel No. A 951/57

Date of Filming 15-10-1984

Exposures 2

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/SG

Date 04-12-2003