A 951-64 Śatāvarīvarṇana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 951/64
Title: Śatāvarīvarṇana
Dimensions: 51.1 x 11.2 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 6/629
Remarks: A 950/26-951/87= 1ms; A 950/26ff


Reel No. A 951-64 Inventory No. 63596

Title Śatāvarīvarṇana

Remarks A 950/26-951/87= 1ms; A 950/26ff

Author

Subject Āyurveda

Language Sanskrit, Nepali

Text Features Explanation of herb Śatāvarī: which is useful to cure kapha, vāyu, pitta and it is energetic.

Reference kaiyadeva-rāja-rāja-madanapāla-nighaṃṭu, dravyaratnākara, bhāvaprakāśa \ suśruta uttarataṃtra 39 adhyāya \ caraka cikitsāsthāna- 4 adhyāya

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 51.1 x 11.2 cm

Folios 1

Lines per Folio 52

Scribe Udaya

Place of Deposit NAK

Accession No. 6/629/109

Manuscript Features

Excerpts

Beginning

śrī ❖

śatāvarī śatapadī pīvarīndīvarī varā

vṛṣyā divyā dvīpaśatrur dvipikā ʼdharakaṃṭhikā ||

sūkṣmapatrā supatrā ca bahumūlā śatāhvayā

nārāyaṇī svādurasā śatāhvā laghuparṇikā ||

ātmaśaktirjarā mūlā śatavīryā mahodanī

madhurā śatamūlā ca keśikā śatapatrikā ||

viśvākhyā vaiṣṇavī kārṣṇī vāsudevī varīyasī

durbharā taijavallī ca proktā rājanighaṃṭake ||

śatāhvā bahuputrī ca proktā madanapālake

bhīrur bahusutā hetur darī bhāve prakīrtitaḥ || (exp. 1a1–11)

End

(4) śatāvarī, gurjoko svarasamā cāku hāli khānu cāḍainai vātajvara chuṭcha bhani suśrutako uttarataṃtrako 39 adhyāyamā lekhiyeko cha

(5) śatāvarī, gokhurako kāḍhā punāle piśavabāṭa ragatajāne roga chuṭcha bhani carakako ciktṣāsthānako 4 rauṃ adhyāyamā lekhiyeko cha sahī udaya

(exp.1a47–52)

Colophon

Microfilm Details

Reel No. A 951/64

Date of Filming 15-10-1984

Exposures 2

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 04-12-2003

Bibliography