A 951-70 Śālavarṇana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 951/70
Title: Śālavarṇana
Dimensions: 51 x 11 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 6/629
Remarks:


Reel No. A 951-70 Inventory No. 59556

Title Śālavarṇana

Subject Āyurveda

Language Sanskrit, Nepali

Text Features Explanation on merits on use of Śāla: which cures pitta, raktadoṣa, khaṭirā and skin dieses.

Reference rāja-dhanvaṃtari-kaiyadeva-nighaṃṭu, dravyaratnākara, bhāvaprakāśa

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 51.0 x 11.0 cm

Folios 1

Lines per Folio 56

Place of Deposit NAK

Accession No. 6/629/115

Manuscript Features

Excerpts

Beginning

śrī ❖

salloko varṇana

sarjaḥ sarjarasaḥ śālaḥ kālakūṭo rajodbhavaḥ

vallīvṛkṣaś cīraparṇo rālaḥ kārśyo ʼjakarṇakaḥ

vastakarṇaḥ kaṣāyī ca lalano gaṃdha vṛkṣakaḥ

vaṃśaśca śāla niryāso divyasāraḥ sureṣṭakaḥ ||

śūrognivallabhaś caiva yakṣadhūpaḥ susiddhakaḥ

nṛpe dhanve latāvṛkṣa svedaghna sasyasaṃvaraḥ ||

kudehaś ca dravyaratne rasaniryāsako gaṇe

kalyāṇī śrītaruḥ kāntaḥ kāntivṛkṣaś ca kauśikaḥ

madyayoni svedaharaḥ sāla kośelpato budhaiḥ ||

devadhūpastathā bhāve keye tu raṃjana drumaḥ (exp. 1a1–12)

End

(3) korā hāḍi lyāyera mukhamā kapaḍā rākhanu bhitra gāiko dudha hālnu mukhamā khoṭo rākhi tāpke rākhanu yasmā āgo hālnu ra phuladai rahanu tāpakeko garmile khoṭo pagladai bhitra dūdhamā khascha yo jameko satamā miśri, kasturi, masaliko (!) cūrṇa milāi khānu prameha garmi harāucha (exp.1a50-56)

Colophon

Microfilm Details

Reel No. A 951/70

Date of Filming 16-10-1984

Exposures 2

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 05-12-2003

Bibliography