A 951-79 Dadhipuṣpikāvarṇana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 951/79
Title: Dadhipuṣpikāvarṇana
Dimensions: 51 x 11.5 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 6/629
Remarks:


Reel No. A 951-79 Inventory No. 15535

Title Dadhipuṣpikāvarṇana

Subject Āyurveda

Language Sanskrit, Nepali

Text Features Explanation of herb Dadhipuṣpikā; which is known as aparājitā is useful to cure tridoṣa, grahaṇī, veaṇa, kuṣṭha, meha, śūla, etc.

Reference rāja-dhanvantari-gaṇa-kaiyadeva-madanapāla-nighaṃṭu, bhāvaprakāśa,dravyaratnākara \ carakasaṃhitā\ kāmaratnatantra

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 51.0 x 11.5 cm

Folios 1

Lines per Folio 69

Scribe Udaya deva

Place of Deposit NAK

Accession No. 6/629/124

Manuscript Features

Excerpts

Beginning

śrī ❖

seto aparājitāko varṇana

aśvakhurā ʼrdrakarṇī ca karabhi dadhipuṣpikā

arddhaabhī śītapuṣpī ca śvetāspandā ʼparājitā

śvetabhadrā supuṣpī ca viṣahaṃtrī taduttaram

nāgaparyāya karṇī ca aśvāhvā ʼdikhurī tathā

proktā rājanigaṃṭe tu bhiṣak śāstra parāyaṇaiḥ

śvetapuṣpī tu śvetā ca tathaiva gajakarṇikā

śvetanāmā tathā proktā, dhanvantarinighaṃṭake

śvetasvanvā viṣaghnīkā ʼmedā ca keyadevake (!)

śītā ʼ parājitā caiva tathaiva mohanāśinī

proktā madanapāle tu bhiṣak śāstra parāyaṇaiḥ

āsphoṭā viṣṇukrāntā ca proktā bhāvaprakāśake

tathā gaṇanighaṃṭe tu vājikhūrā prakīrtitā (exp. 1a1–14)

End

(8) seto aparājitāko pāta ra jayantiko pāta, nāgadamavāko pātako dhuloko nasa hālanāle ḍākinīharuko āveśa harāucha bhani kāmaratna taṃtramā lekhiyāko cha |

(9) gulavāsīko jarā ra seto aparājitāko jarā pānimā pidhi rasa khānāle dhātu vagna chāḍi puṣṭa huncha sahi udayadeva (exp.1a65–69)

Colophon

Microfilm Details

Reel No. A 951/79

Date of Filming 16-10-1984

Exposures 2

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 08-12-2003

Bibliography