A 951-89 Upavanavinoda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 951/89
Title: Upavanavinoda
Dimensions: 28 x 13 cm x 41 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Āyurveda
Date: VS 1925
Acc No.: NAK 6/64
Remarks:


Reel No. A 951-89 Inventory No. 80144

Title Upavanavinoda

Author Śārṇgadhara

Subject Kṛṣi

Language Sanskrit, Nepali

Text Features Explanation on herbs, preservation and purification of seeds and decoration of garden.

Reference upavanavinoda

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 28.0 x 12.0 cm

Folios 41

Lines per Folio 9

Foliation figures in both margin of the verso

Scribe Siddhinārāyaṇa

Date of Copying SAM 1925

Place of Deposit NAK

Accession No. 6/64

Manuscript Features

Last folio 40-41 is illegible.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

puṣpadhanvā vijayate ʼnaṃgenāpyakhilaṃ jagat ||

vaśīkṛtaṃ yena haṭhāt sa surāsuramānuṣaṃ || 1 ||

śrīviṣṇukā putra hunāle kevala iśvara(!) murti bhayākā anaṃganāmā devatā jo chan; so sarira nabhayākā chan ta pani . deva daitya manuṣya prabhṛti saṃpūrṇa saṃsārako utpatti sthiti pralaya gari āphnā vaśagari rāṣyākā chan pheri āphu bahutai tapale yukta bhai sabaibhaṃdā ṭhulā kahāuṃdachan || 1 || (fol. 1v1–4)

End

jati āphnu (mana)parayo utti ṭhulo gari khāḍala khaṃnu tesmā‥ gāiko hāḍa sukrako hāḍa sukyāko gāiko gobara sukyāko sukrako viṣṭā bharikana rāṣanu tesmā āgo bālanu tyo sabai ḍaḍhikana ṣarānibhai sakyāpachi teas ṣarānikana phālanu ṣāḍalakana rāmrogari banāunu tasa ṣāḍala bhari bāluvāle purnu tesmā mulāko biukana ropnu jatro ṭhulo ṣāḍala cha utrai ṭhulo mulā pani huṃcha || 36 || ||

iṣṭakacite samaṃtāt puruṣa nikhāteś caṭe tarur jātaḥ ||

vāmana eva hi dhatte phala kusumaṃ sarvakālaphalam || 37 || Iti citrīkaraṇaṃ || 37 || ityupavana vinode taru māhātmyaṃ samāptaṃ || (fol.41r6–41v2)

Colophon

iti samvat 1925 sāla miti jyeṣṭha śudi 2 roja 1 śubhma(!) || likhita siddhinārāyaṇa || (fol.41v8)

Microfilm Details

Reel No. A 951/89

Date of Filming 17-10-1984

Exposures 41

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 16-12-2003

Bibliography