A 951-8 Kokilākṣavarṇana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 951/8
Title: Kokilākṣavarṇana
Dimensions: 39 x 11.3 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 6/629
Remarks:


Reel No. A 951-8 Inventory No. 80642

Title Kokilākṣavarṇana

Subject Āyurveda

Language Sanskrit, Nepali

Text Features Explanation of herb named Kokilākṣa is useful on treatment of atisāra, kapha, and it is energetic.

Reference dravyaratnākara, bhāvaprakāśa, madanapāla-kaiyadeva-nigghaṃṭu

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 39.0 x 11.3 cm

Folios 1

Lines per Folio 54

Scribe Udayadeva

Place of Deposit NAK

Accession No. 6/629/56

Manuscript Features

Excerpts

Beginning

tālamakhānāko varṇana

kokilākṣaḥ śṛgālī ca śrṃkhalā raṇakas tathā

śṛgālaghaṃṭī bajrā ʼsthi śṛṃkhalā bajrakaṃṭakaḥ

ikṣuraḥ kṣurako bajraḥ śṛṃkhalīkā (!) pikekṣaṇaḥ

picchilā cekṣugaṃdhā ca rājanāmanighaṃṭake

ikṣurī cokṣumālā ca ikṣurastailakaṃṭakaḥ

tathekṣugaṃdhikā caiva bṛhat kośā ca khaggaṭaḥ

kalaṃvaśālī vijñeyā kaiyadeve prakīrtitāḥ

kokilaś ca tathā dravye proktaṃ vaidyaviśāradaiḥ

tathā madanapāle tu koḍeṣuś (!) ca tathā kṣuraḥ

kākekṣubhikṣukaś caiva bālikā cekṣukas tathā

proktā bhāva prakāśe tu dravyavidyāviśāradaiḥ (exp. 1v1–12)

End

  1. tālamakhānāko cūrṇa dahīmā milāi khānu ātisāramā phāidā dincha
  2. kṣayako khokimā tālamakhānāko cūrṇa ghyu, mahamā milāi khānu
  3. tālamakhānāko cūrṇa dūdhamāhāli khānu prameha śānta huncha
  4. tālamakhānāko dhulo pānimā milāi lepa garnu strīko upastha saṃkoca huṃcha
  5. tālamakhānā, musalī, gokharu, miśrī inko cūrṇa gāiko dhāroṣṇa dūdhasaṃga khānu dhātu puṣṭa huṃcha shī udayadeva (exp.1v43–54)

Microfilm Details

Reel No. A 951/8

Date of Filming 14-10-1984

Exposures 2

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 25-11-2003

Bibliography