A 951-90 Auṣadhyutpāṭanavidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 951/90
Title: Auṣadhyutpāṭanavidhi
Dimensions: 14.5 x 6.5 cm x 12 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 6/1210
Remarks:


Reel No. A 951-90 Inventory No. 5455

Title Auṣadhyutpāṭanavidhi

Subject Āyurveda

Language Sanskrit, Nepali

Text Features Explanation on herb kākajaṃghā ,samudraphala and various combinations of herbs tāntric treatments with mantras.

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 14.5 x 6.5 cm

Folios 12 Thyāsaphu

Lines per Folio 8

Place of Deposit NAK

Accession No. 6/1210

Manuscript Features

Various herbal compositions in fol. 6-12

Excerpts

Beginning

śrīgaṇeśāya namaḥ

auṣadhyutpāṭanavidhiḥ kathyate

śanivāre śucir bhūtvā uttarābhimukho bhūtvā akṣatam ādāya auṣadhī deveśī jñātvā anena maṃtreṇa pūjayet oṃ namo maheśvarī siddhīśvari baṃdha baṃdha huṃ huṃ phaṭ svāhā āvāhya pūjitvā (!) punaḥ ravivāre puṣyanakṣatre vā puṣyārke vā anudite bhānau kāṣṭa (!)kīlakena uttarābhimukhaḥ san iti paṭhitvā khanet (exp.1b1–6)

End

pāśamūlaṃ garbhiṇī vāmapādāmguṣṭhe vadhvā sukhena prasūyate pāśamūlaṃ chāgī ghṛtena saha pīyeta karṇarogaṃ śirorogaṃ akṣirogaṃ ca nāśayati maṃtraḥ oṃ namo maheśvari siddhīśvari baṃdha baṃdha huṃ huṃ phaṭ svāhā || anena maṃtreṇa maṃtraitvā mukhe kṣipet (exp 6b5–8)

Colophon

Microfilm Details

Reel No. A 951/90

Date of Filming 17-10-1984

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 16-12-2003

Bibliography