A 951-92 Carakasaṃhitā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 951/92
Title: Carakasaṃhitā
Dimensions: 26 x 12 cm x 71 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 6/1247
Remarks:


Reel No. A 951-92 Inventory No. 14764

Title Carakasaṃhitā-śārīrasthāna

Subject Āyurveda

Language Sanskrit

Text Features Explanation of śarīrasthāna all about an organs of the human body.

Manuscript Details

Script Devanagari

Material Nepali paper

State complete, marginal damage

Size 25.5 x 12.0 cm

Folios 71

Lines per Folio 7

Foliation figures in upper left-hand and lower right-hand margin of the verso side and marginal title is ca. sā. and guru.

Place of Deposit NAK

Accession No. 6/67

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

athātaḥ katidhā puruṣīyam adhyāyaṃ vyākhyāsyāmaḥ ||

iti ha smāha bhagavān ātreyaḥ ||

katidhā puruṣo dhīmān dhātubhedena bhidyate ||

puruṣaḥ kāraṇaṃ kasmāt prabhavaḥ puruṣasyakaḥ ||

kimajñojñaḥ sanityaḥ kiṃ kim anityo nidarśitaḥ ||

prakṛtiḥ kā vikārā ke kiṃ liṃgaṃ puruṣasya ca ||

niḥ kriyaṃ cā svatatraṃ ca vaśinaṃ sarvagaṃ vibhuṃ ||

vadaṃtyātmānamātmajñāḥ kṣetrajñaṃ sākṣiṇaṃ tathā ||

niḥ kriyaś cet kriyā tasya bhagavān vidyate kathaṃ ||

svataṃtraś cedanityāsu kathaṃ moniṣu(!) jāyata(!) || (fol.1v1–6)

End

tathā caran yathoktair vidhibhiḥ pūjāṃ yatheṣṭāṃ labhatenusūyaka iti ||

tatra ślokau

putraśiṣāṃ karma samṛddhikāraka(!) yaduktametan mahadarthasaṃyutaṃ ||

tathā ca rakṣo vidhibhir yathātathaṃ prajāṃ yatheṣṭāṃ labhate tu sūyaka

iti śarīraṃ ciṃtyate sarva deva mānuṣa saṃpadā sarvvabhāvair yatastasmā [c]chārīraṃ sthānam ucyate || (fol.71v3–6)

Colophon

iti carakasaṃhitāyāṃ śārīrasthāne jātisūtrīyamaṣṭamaṃ samāptam || || samāptam idaṃ śarīrasthānaṃ || || śubham || ❁ || || (fol.71v6-7)

Microfilm Details

Reel No. A 951/92

Date of Filming 17-10-1984

Exposures 71

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 17-12-2003

Bibliography