A 951-94 Nighaṇṭudarpaṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 951/94
Title: Nighaṇṭudarpaṇa
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:

Reel No. A 951/94

Inventory No. 47440

Title Nighaṇṭudarpaṇa

Remarks = E 904/11–E 905/1

Author

Subject Āyurveda

Language Sanskrit

Text Features Explanation on habitual care on seasonal changes and treatments of various dieses.

Manuscript Details

Script Devanagari

Material Nepali paper

State complete and marginal damaged

Size 31.0 x 15.0cm

Binding Hole

Folios 215

Lines per Folio 11

Foliation numerals on both margins of verso side and marginal title is nighaṇṭudarpaṇa

Scribe Viśvanātha

Place of Deposit NAK

Accession No. 6/901

Manuscript Features

Missing folios: 1, 2, 110, 193,

Excerpts

Beginning

|| nighaṇṭu darapaṇam ||
/// dvī kāśottamājñeyāsyādgostana sannibhā
karamarddaphalākāramsadhyamāsā prakīrttitā
khaṇḍa ttu vimalaśreṣṭha candrakāṃtasamaprabhaṃ(!)
gostana sannibhā karamarda phalākārā madhyāmāsā prakīrtitāḥ
gavyājya sadṛśaṃ rucyaṃ gaṃdhamadhuvaraṃ mataṃ
sāraṃgadhare(!) tu
atha rasā
dravye raso guṇo vīrya vipākaḥ śaktireva ca
saṃbaṃdhena kramādetāḥ paṃcāvasthā prakīrttitāḥ
madhurāmlaḥ paṭuś caiva kaṭutikta kaṣāyakaḥ
ityeta ṣaḍrasā khyātā nānādravya samāśritāḥ (fol. 3r1–5)

End

vasti vāte ca pitte ca kaphe rakte ca śasyate
saṃsarge sannipāte ca hitaḥ sa tu tadāmataḥ 4
mūle niṣikto hi yathā hamaḥsyān-nīla[c]chadaḥ komala pallavāgryaḥ
kāla bṛhatpuṣpaphalapradaś ca tathā narasyādatu yāsanena 5
tvagdoṣā graṃthaṃ yathārogāḥ śoṇitasaṃbhavāḥ
raktamokṣaṇa śīlānāṃ nabhavadaṃti(!) kadācanaḥ(!) 6
iti dinacaryā rātricaryā samāptaḥ(!)
nirghaṃṭudarpaṇe(!) nāma nāti saṃkṣipta vistaraṃ
śiṣyāṇāṃ sukhabodhāya viśvanāthasya saṃgrahaḥ (fol. 219v1–5)

Colophon

iti śrī viśvanātha kṛte nighaṃṭudarpaṇe dravyasya nāma rasa guṇa vipākaḥ śakti prabhavādi pūrvaka ṛjucaryādi samāptāḥ(!) ||    || śubhamastu sarvadā śubham || (graṃth 602 || (fol. 219v6–7)

Microfilm Details

Reel No. A 951/94

Date of Filming 17-10-84

Exposures 215

Used Copy Kathmandu

Type of Film positive

Remarks = E 904/11–E 905/1

Catalogued by SG

Date 17-12-2003