A 952-5 Bālabodharasāyana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 952/5
Title: Bālabodharasāyana
Dimensions: 26 x 12.3 cm x 88 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 6/721
Remarks:


Reel No. A 952-5 Inventory No. 5954

Title Bālabodharasāyana

Author Daṇḍapāṇi

Subject Āyurveda

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 26.0 x 12.3 cm

Folios 88

Lines per Folio 7–9

Foliation figures in the upper left-hand margin under the abbreviation bā. bo. and in the lower right-hand margin under the word guruḥ on the verso

Place of Deposit NAK

Accession No. 6/721

Manuscript Features

Some verses have been written on 1r related to Āyurveda.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

vighneśvaran namaskṛtyan (!) devīṃ caiva sarasvatīm

guruṃ ca devatās teṣā(2)m prasādād uddhṛto mayā 1

nānāśāstrāt samuddhṛtya kriyate bālabodhakam

devānandena (3) vaidyena śiṣyārthe sārasaṃgraham 2

viduṣāṃ brāhmaṇānāṃ ca vaidyānāṃ ca viśeṣataḥ

eteṣāṃ (4) rasayogāḍhyaṃ bālabodham avistaram 3

udayācalam ārabhya hy astācalamahītale

vikhyā(5)to bālabodhā yan devānandena nirmitaḥ 4 (fol.1v1–5)

End

kṛche gokṣurako śarp-pārśvajarujiśreṣṭhaṃ (!) tathā pau(6)ṣkaraṃ

śreṣṭhā guggulu ca vraṇeṣu marucchāyaṃ tu śītodakam

mohe vasti musaṃti gade paittaṃ tu (7) rekaṃ kapha (!)

prāgalame (!) vamanaṃ ca tailahaviṣī kṣaudrakrameṇa triṣu

pratirogam agnyumuditaṃ tu (88r1) yad etat svadhiyā samīkṣabalakālavikārāt pratikalpa (!) yojayati yaḥ yoṣām apa(2)niya (!) duḥkham acireṇa suraviḥ syāt   (fol.88v5–88r2)

Colophon

iti śrīdaṇḍapāṇipuradevānandavira(3)cite bālabodhākhye rasāyane uttarakhaṇḍa (!) samāptam (!) ❁ śubham ❁

(4) śrīrāmacaṃdrāṃkadharā ʼprameyaṃ

savatkṛto(!) yaṃ bhiṣagīśvareṇa.

tāvad dharāyā dhara(tāṃ) pramodaṃ

yā(5)vad dharitrīṃ dharate phaṇīndra (!) || 1 || śubham astū (!)  ||  ||  ||  ||  ||  || (fol. 88r2–5)

Microfilm Details

Reel No. A 952/5

Date of Filming 17-10-1984

Exposures 96

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 40v–41r, 52v–53r, 79v–80r and three exposures of fols 78v–79r

Catalogued by BK/SG

Date 30-12-2005

Bibliography