A 954-2 Bhīmavinoda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 954/2
Title: Bhīmavinoda
Dimensions: 32 x 15 cm x 94 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 6/893
Remarks:


Reel No. A 954-2 Inventory No. 11574

Title Bhīmavinoda

Subject Āyurveda

Language Sanskrit

Text Features

Manuscript Details

Script Devanāgari

Material Nepali paper

State incomplete

Size 32.0 x 15.0 cm

Folios 94

Lines per Folio 12

Foliation figures in the upper left-hand and lower right-hand margin on the verso under the marginal title : bhī. Vi. Ka. and rāmaḥ

Place of Deposit NAK

Accession No. 6/893

Manuscript Features

Misplaced and two exposures of fols. 87v94r, 94v93r, 92r93r?

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

asmākaṃ gaṇanāthosau pratyūhadhvāntabhāskaraḥ ||

karotu tūrṇaṃ saṃpūrṇaṃ cikitsākhaṇḍam adbhutaṃ

(2) yatkarasparśanād eva vikasantyabjagā śriyaḥ ||

tatprasādena vaidyānāṃ vikasaṃtu yaśaḥ śriyaḥ || ||

athāto jvaram upa(3)kramiṣyāmaḥ ||

tatrādau nidānaṃ ||

janmāntarakṛtaṃ pāpaṃ vyādhirūpeṇa bādhate ||

tacchāṃtir auṣadhair dānai (!) japahomasurā(4)rcanaiḥ (fol. 1v1–4)

«Sub-colophon:»

iti śrīdāmodarakṛtaṃ bhīmavinode cikitsākhaṃḍe saptavidhaśvāsā(10)dhikāras trayodaśaḥ || 13 || (fol. 87v9–10)

End

mṛdvīkākṣīrakharjūracaṃ(11)danaiḥ palikaisṛtaṃ ||

jalāḍhake pādaśeṣaṃ pittatṛṣṇādhikaṃ pivet

utpalacaṃdanaṃ lājāuśīrakvathitaṃ jalaṃ ||

sitāmadhusamāyuktaṃ pi(12)ttatṛṣṇānivāraṇaṃ || 3 ||

atha kaphajā ||

vāṣpāvarodhāt kaphasaṃvṛte gnau tṛṣṇābalāṃsetra bhaven narasya ||

nidrāgurutvaṃ madhurāśyatā ca ta–(fol. 94v10–12)

Microfilm Details

Reel No. A 954/2

Date of Filming not given

Exposures 100

Used Copy Kathmandu

Type of Film positive

Remarks Two exposures of Fols. 84v85r,

Catalogued by MS/SG

Date 14-02-2006

Bibliography