A 954-6 Rasadarpaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 954/6
Title: Rasadarpaṇa
Dimensions: 32 x 15.5 cm x 72 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date: VS 1923
Acc No.: NAK 6/1352
Remarks: by Jaṅgabahādura; = E 1407/7


Reel No. A 954-6 Inventory No. 50470

Title Rasadarpaṇa

Subject Āyurveda

Language Sanskrit

Text Features

Manuscript Details

Script Devanāgari

Material Nepali paper

State incomplete, missing 1v–2r

Size 32.0 x 15.5 cm

Folios 73

Lines per Folio 13

Foliation figures in the upper left-hand and lower right-hand margin of the verso under the marginal title ra. da. and the word guruḥ

Scribe Dharaṇiśvara

Date of Copying SAM [VS] 1923

King śrī śrī śrī mahārāja jaṅgabahādura kuvara rāṇā

Place of Deposit NAK

Accession No. 6/1352

Manuscript Features

Excerpts

Beginning

tadvyomakarṇikāṃ tat[t]vaṃ raseṃdraṃ parameśvarī ||

smaran vimucyate pāpaiḥ sadyo janmāntarā[r]jitaiḥ (!) || 15 ||

svayaṃbhūliṃgasāhasrai (!) yatphalaṃ sama(2)vāpyate ||

tatphalaṃ koṭiguṇitaṃ rasaliṃgārcanād bhavet || 16 ||

rasavidyā parāvidyā trailokye pi ca durllabhā ||

bhuktimukti(3)karī yasmāt tasmād deyā guṇādhike || 17 ||

brahmajñānenasaṃyukto yaḥ pāpī rasaniṃdakaḥ ||

nāhaṃ trātā bhavet tasya janmako(4)ṭiśatair api || 18 || (fol. 2r1–4)

End

bhaiṣajyāni vinirmitāni gharaṇī pālena yāny atra cai-

teṣāṃ bhūritayāprasi(9)ddhamahima proḍhātatho kāṃścana

jāyūj jaṅgabāhāduraḥ kṣitipatiḥ prādāya nānāmataiḥ

saṃkṣiptai rasadarpanākhya (10) racayad bhidvan manas tarpyaṇam 6 (fol. 73v8–10)

Colophon

kṛśānunetrāṅkadharā1923prameya saṃvat kṛtoyaṃ dharaṇīśvareṇa

tāvad dharāyā dharatāṃ pramodaṃ yāvad dharitrin †dharaṇete† phaṇindraḥ 7 (!)

svasti śrimad atipracaṃḍabhujadaṇḍamaṇḍito­ daṇḍa(1)khaḍgadaṇḍitoddaṇdavairīṃdramaṃḍaloddaṇḍamuṇḍamaṇḍalīmaṃḍītāvani svarāḍodaṇḍakīrttisthāpaka śrīśrīśrī(2)mahārājajaṅgabahādurakuvararāṇājīsībīsāhadevaiḥ sadā saṃgrāmavijayeśālibhiḥ (!) sakalavaidyāga(3)masārasamākarṣaṇasaṃgṛhīto yaṃ rasadarppaṇābhidhānau (!) vaidyakanibaṃdhaḥ samagamaccaraṇavarṇotpattimada(4)bhāvam śivaṃ bhavatu sarvato giriśapankajānugrahāt (!) śubham graṃthasaṃkhyāśloka (!) 3000 śubham (5) saṃpūrṇaṃ śubham ❁ śubham (fol. 73r1–73v5)

Microfilm Details

Reel No. A 954/6 = E 1407/7

Date of Filming 18-10-1984

Exposures 78

Used Copy Kathmandu

Type of Film positive

Remarks by Jaṅgabahādura; = E 1407/7; text begin on the exp.3

Catalogued by MS/SG

Date 15-02-2006

Bibliography