A 957-2 Vaidyajīvana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 957/2
Title: Vaidyajīvana
Dimensions: 24 x 10.5 cm x 28 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 6/904
Remarks:


Reel No. A 957-2 Inventory No. 84121

Title Vaidyajīvana, Vaidyajīvanadīpikā

Author Lolimbarāja,

Subject Āyurveda

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 24.5 x 11.0 cm

Folios 28

Lines per Folio 13–14

Foliation figures in the upper left-hand margin under the abbreviation vai. jī. ṭīkā. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 6/904

Manuscript Features

Commentary has been written above and below the basic text even in both margins.

Excerpts

«Beginning of the basic text:»

śrīgaṇapatir jayati ||   ||

prakṛtisubhagamātraṃ prītipātraṃ ramāyā

diśatu kim api dhāma śyāmalaṃ maṃgalaṃ vaḥ ||

aruṇakamalalīlāṃ (7) yasya pādau dadhāte

†praṇataharajaṭālīgāṃgarigattaraṅge† || 1 ||

...

(2r6) divākaraprasādena rogyārogyasamīhayā ||

samāsena vayaṃ kurmaḥ kāvyavad vaidyajīvanaṃ || 3 || 

tathāpi kri(7)yate graṃthaḥ saṃti yadyapi durjjanāḥ |

nahi dasyubhayāl loke dainyavān iha varttate || 4 || ❁  || ❁ || (fol. 1v6–2r7)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||  ||

natvā śivasya caraṇau tā⁅taṃ⁆ koṇerisaṃjñitaṃ ||

vaidyajīvanakāvyasya dīpikāṃ pratanomy ahaṃ || 1 ||

graṃthakṛd viśiṣṭācāraparipālanāya graṃthādau maṃga(2)lam ācarayatiti (!) || pravṛtīti || tat kim api || anirvācyaṃ dhāma tejo nirākārarūpaṃ vo yuṣmākaṃ maṃgalaṃ diśatu || (fol.1v1–2)

«End of the basic text:»

āyrveda(9)vidāṃ vicārasamaye dhanvaṃtariḥ kevala(ḥ)

sīmāgāravidāṃ divākarasudhāṃbhodhitriyāmāpatiḥ || 

uttaṃsaḥ kavi(10)nākṛtāṃ matimatāṃ bhūbhṛtsabhābhūṣaṇaṃ

kāṃtoktyā kṛtavaidyajīvanam idaṃ lolimarājaḥ kaviḥ || 24 ||

iti (11) vaidyajīvane paṃcamo dhyāyaḥ ||

tasmād abhūvaṃs tanayāś ca paṃca

guṇaiś ca kāṃttyā munibhiḥ samānāḥ ||

nārāyaṇo (12) jyeṣṭhataraś (!) ca teṣām

oṃkāragranthaś ca kṛto hi yena || | yati (!) || (fol. 28v8–12)

«End of the commentary:»

kāṃtoktyā ratnakatoktyā vaidyajīvanaṃm (!) akṛtaḥ (!) || kiṃbhūtaḥ (13) āyurvedavidāṃ vicārasamaye dhanvaṃtariḥ ||

āyurvedalakṣaṇaṃ carake

hitāhitaṃ sukhaṃ duḥkham āyus tasya hitāhitaṃ ||

mānaṃ ca ta(14)c ca yatroktam āyurvrda (!) sa ucyate

iti samayas tatra dhanvaṃtariḥ || dhanuḥ śalyaśāstraṃ ⟨t⟩tasyāṃtam iyartti gacchatīti dhanvaṃtariḥ || keva (!) ekaḥ punaḥ kiṃbhūtaḥ gānavidāṃ (!) sīmā maryyādā || punaḥ kiṃbhūtaḥ divākarasudhāṃbhodhitriyāmāpatiḥ divākaro lolimarājapitā sa evāṃbhodhis tatra triyāmāpatiś caṃdraḥ || punaḥ kiṃbhūtaḥ kavitākṛtām uttaṃsaḥ śekharaḥ || uttaṃsaḥ || karṇapūre syāc chekhare cāvataṃsavad iti viśvaḥ || kiṃbhūtaḥ matimatāṃ bhūbhṛtsabhābhūṣaṇaṃ || buddhimatāṃ rājasaṃsadbhūṣaṇam iti || 24 || (fol. 28v12–14)

Colophon

Microfilm Details

Reel No. A 957/2

Date of Filming 21-10-1984

Exposures 31

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SG

Date 05-01-2006

Bibliography