A 957-3(1) Viśvaprakāśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 957/3
Title: Viśvaprakāśa
Dimensions: 29.5 x 11 cm x 100 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 6/20
Remarks:


Reel No. A 957-3 Inventory No. 88381

Title Viśvaprakāśa

Author Maheśvara

Subject Āyurveda

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 30.0 x 11.0 cm

Folios 98

Lines per Folio 7–10

Foliation figures in the upper left-hand margin under the abbreviation viśva and in the lower right-hand margin under the word guruḥ on the verso

Place of Deposit NAK

Accession No. 6/20

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

stuvīmahi mahāmohakleśāṃtakabhiṣagvaraṃ

traidhātukanidānajñaṃ sarvajñaṃ duḥkhahānaye 1

kalāvilāsān makarandabin(2)du-

mudrādhinidre hṛdayāravinde

yā kalpayaṃtī ramate kavīnāṃ

devīṃ namasyāmi sarasvatīṃ tāṃ 2

kavīndrakumudānaṃdakaṃdodgamasudhākaraṃ

(3) vācaspatimatisparddhiśemukhīcaṃdrikojvalam (!) 3

kṣubhyatkṣīrābdhikallolamālollāsi yaśaḥ śriyaṃ

guruṃ vaṃde jagadvaṃdyaṃ guṇara(4)tnaikarohaṇam 4

śrīsāhasāṃkanṛpater anavadyavidya-

vaidyāṃtaraṃgapadapaddhatim eva bibhrat

yaś caṃdracārucarito haricaṃdranāmā

sva(5)vyākhyayā cakarataṃtram alaṃcakāra 5 (fol.1v1–5)

End

karttuṃ cetaścamatkāraṃ satāṃ harttuṃ viparyayaṃ

saṃśayaṃ ca nirākartuṃm (!) ayam asmatpariśramaḥ 4

chaṃdonuprā(5)sayamakaśleṣacitreṣu nirṇayaḥ

eṣv evāsyopayogaś ca kavitur (!) jñātur eva ca 5 (fol.98v4–5)

Colophon

iti śrīsakalavaidyarājacakramu(6)ktāśekharasya gadyapadyavidyānidheḥ śrīmaheśvarakṛtau viśvaprakāśe śabdabhedaprakāśaḥ parisamāptaḥ śubham (7) śloka 2641 (fol. 98v5–6)

Microfilm Details

Reel No. A 957/3

Date of Filming 21-10-1984

Exposures 98

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 22v–23r

Catalogued by BK/SG

Date 05-01-2006

Bibliography