A 958-29 Mantrarahasya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 958/29
Title: Mantrarahasya
Dimensions: 23 x 9.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 6/248
Remarks:

Reel No. A 958/29

Inventory No. 37448

Title Devīmantrarahasya

Remarks according to the colophon, extracted from mārkaṇḍeyapurāṇa

Author

Subject Mantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 9.5 cm

Binding Hole(s)

Folios 3

Lines per Folio 6–7

Foliation figures on the verso, in the left hand margin only the abbreviation maṃ. ra. and in the right hand margin under the abbreviation hasva

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/248

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||


mārkaṇḍeya uvāca ||


iti tasya vacaḥ śrutvā surathaḥ sa narādhipa[ḥ] ||

praṇipatya muniṃ śreṣṭhaṃ bhaktyā praṇatakaṃdharaḥ || 1 ||


praśnaṃ karoty asau rājā bījapūrvvārcanaṃ prati ||


rājovāca ||


śrutaṃ gopyaṃ tvayā proktaṃ mane(!) dhyānārcanaṃ mayā || 2 ||


idānīṃ śrotum icchāmi sugopyaṃ devatārcanaṃ

bhagavan kena jāpyena arcanena vidhānataḥ || 3 ||(fol. 1v1–5)


End

svaiḥ svair bījaiḥ prapūjyātha tathā vaiṣṇavaśaktayaḥ ||

śākaṃbharī yadā pūjyā bījarājena kevalaṃ || 21 ||


tenaiva bījarājena ekavīrāṃ prapūjayet ||

bhrāmarīṃ viṣṇubījena pūjakaṃ nṛpasattamam || 22 ||


evaṃ bījakrameṇaivaṃ pūjanaṃ saṃprakīrttitaṃ ||

pūrvoktaṃ maṇḍalaṃ yantravidhānaṃ samudīritaṃ || 23 ||


pūjanaṃ tac ca vijñeyaṃ sarvasidhiḥ pradāyakam || 24 || || (fol. 3v1–5)


Colophon

iti mārkaṇḍeyapu[rā]ṇe sāvarṇike manvantare devīmānātmye maṃtrarahasyan nāma saptadaśo ʼdhyāyaḥ || || rājovāca || || tisṛ (fol. 3v5–6)

Microfilm Details

Reel No. A 958/29

Date of Filming 29-10-1984

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 08-06-2012

Bibliography