A 961-17 Āpaduddhāravaṭukabhairava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 961/17
Title: Āpaduddhārabaṭukabhairavastotra
Dimensions: 20 x 9 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1960
Acc No.: NAK 6/370
Remarks:

Reel No. A 961/17

Inventory No. 7665

Title Āpaduddhāravaṭukabhairava

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.0 x 9.0 cm

Binding Hole(s)

Folios 12

Lines per Folio 7

Foliation figures on the verso, in the left hand margin under the abbreviation va. sta and in the right hand margin under the word rāma

Scribe

Date of Copying VS 1960

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/370

Manuscript Features

On the front cover-leaf is written:

raktāvaraṃ jvalalitapiṃgajaṭākalāpa

...

mamo bhairavadevāya sarvbhūtāya te namaḥ namaḥ trailokyanāthāya nāthanāthāya vai namaḥ (fol. 1r1–9)

Excerpts

Beginning

śrīgaṇeśāya nama[ḥ] || ||


oṁ merupṛṣṭe sukhāśīnaṃ devadevaṃ jagadguruṃ ||

śaṃkaraṃ pariprapaccha pārvatīparameśvaraṃ || 1 || ||


śrīpārvaty uvāca || ||


bhagavan sarvadharmajña sarvaśāstrāgamādiṣu ||

āpaduddhāraṇaṃ maṃtraṃ sarvasiddhikaraṃ nṛṇāṃ || 2 ||


sarveṣā[ṃ] caiva bhūtānāṃ hito yaṃ vāṃchito mayā ||

viśeṣatas tu rājñā vai śāṃtipuṣṭipraśādhanaṃ || 3 ||


aṃgaṃ nyāsakaraṃ nyāsadehaṃ nyāsasamanvitaṃ ||

vaktum arhasi deveśa mama harṣavivarddhanaṃ || 4 || || (fol. 1v1–5)


End

nigaḍaiś ca nibaddho ʼyaṃ kārāgṛhanipātitaḥ ||

śṛkhalābaṃḍhanaṃ prāptaṃ paṭḥet stotraṃ divāniśaṃ || 73 ||


yaṃ yaṃ kāmayate kāmī paḥet stotraṃ divāniśaṃ ||

taṃ taṃ kāmam avāpnoti sādhakasiddhi[r] eva ca || 74 ||


aprakāśyaṃ paraṃ guhyṃ na deyaṃ yasya kasyacit ||

satkulīnāya śāṃtāya ṛjabhe daṃbhakāya ca || 75 ||


dadyāt stotram idaṃ puṇyaṃ sarvakāmaphalapradam ||

iti śrutvā tato devī nāmāṣṭaśatam uttamaṃ || 76 ||


jajāpa parayā bhaktyā sarvasarveśvareśvarī ||

saṃtoṣaparamaṃ jāpya bhairavasya praśādata[ḥ] || 77 ||


bhairavo ʼpi praśamo ʼbhūt sarvalokamaheśvara || 78 || || (fol. 11v4–12r4)


Colophon

iti śrīrudrayāmale viśvasārodhāre umāmaheśvarasamvāde śrī[r]rudrayāmale viśvasārodhāre umāmaheśvarasamvāde śrī āpaduddharavaṭukabhairavastotra⌠ṃ⌡ sampūrṇam || ||


yad annaṃ baktimātreṇa patraṃ puṣpaṃ phalaṃ jalaṃ ||

nivedayāmi deveśa tvadgṛhāṇānukaṃpaya ||


āvāhanaṃ na jānāmi na jānāmi visarjanaṃ ||

maṃtrapūjā na jānāmi kṣamasva parameśvara ||


aparādha bhavaty eva sevakasya pade pade ||

kāmara(!) sahate loke kevalaṃ svāminaṃ vinā || ||


iti samvat 1960 sāla vaiśākha kṛṣṇa aṣṭamisomavāsare samāpti (!) || ||


namo bhairavadevāya sarvabhūtāya te namaḥ ||

namaḥ trailokyanāthāya nātha nāthāya vai namaḥ || ||


vārānasyāṃ bhairavo devo saṃsārabhayanāsa(!)naṃ || ||

ne(!)kajanmakṛtaṃ pāpaṃ smaraṇād eva naśyati || ||


mūlamaṃtraḥ || huṃ huṃ phaṭ || ||


gāyatrī || oṁ huṁ phaṭ mahāviravetālāya vidmahe bhairava(!)pāsanāya dhimahi tan no vīra pracodayāt || || iti pāṭḥaśatakaṃ kṛtvā sarvakāmajayaḥ sarvasa(!)truvināśanaḥ rajasa(!)trusakāsajapaḥ dharmakāmamokṣa artha caturvargasiddhaṃ jāyate || (fol. 12r4–12v8)

Microfilm Details

Reel No. A 961/17

Date of Filming 11-11-1984

Exposures 16

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 18-06-2012

Bibliography