A 961-19 Yogasārastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 961/19
Title: Yogasārastotra
Dimensions: 22.3 x 10 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1768
Acc No.: NAK 6/619
Remarks:


Reel No. A 961/19

Inventory No. 83210

Title Yogasārastotra

Remarks according to the colophon, the text is extracted from padmapurāṇa

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.3 x 10.0 cm

Binding Hole(s)

Folios 10

Lines per Folio 7

Foliation figures on the verso, in the left hand margin under the abbreviation nā. sto. and in the right hand margin under the word rāmaḥ

Scribe Chavilāla Śarmā

Date of Copying

Place of Copying ŚS 1768

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/619

Manuscript Features

On the front cover-leaf is written:

vibhūtiprasavatvanye manyante sṛṣṭicintakāḥ ||

svapramāyā svarūpeti sṛṣṭir anyair vikalpitā || ...

iti śrutipadānām arthaḥ || (fol. 1r1–7)

On the end cover-leaf is written :


mayi kiṃ na mahādeva kiṃ vā na kriyate mayā ||

...

taṃ cākheṭaka eva dhāvati vane vyāghrastam ākheṭakam ity anyonyavadhānurāgarasikāḥ paśyanti nātmakṣayam || 1 ||(fol. *10v1–5)


Excerpts

Beginning

oṁ namo bhagavate nṛsiṃhāya || ||


śrīlomaśa uvāca || ||


anyo ʼpi niyamas tasya śrūyatām atidurllabhaḥ(!) ||

nārāyaṇaṃ trikālaṃ sa saṃpūjayati nityaśaḥ || 1 ||


puṣpāṇāṃ ca sahasreṇa vikacena sugandhinā ||

vedayuktaṃ vidhānena viṣṇudhyānaparāyaṇaḥ || 2 ||


viṣṇoḥ saṃprītaye vipraḥ kurute karma cā ʼkhilam ||

dadhīcivaradānāt sa saṃjāto varavaiṣṇavaḥ || 3 ||(fol. 1v1–5)


End

caturṇāṃ sāṃgavedānāṃ trir āvṛtya ca yatphalam ||

tatphalaṃ labhate stotram adhīyānaḥ sakṛn naraḥ || 95 ||


akṣayaṃ dhanam āpnoti strīṇāṃ bhavati ṣallabhaḥ ||

pūjāṃ viṃdati loke ʼsmin śraddhayā saṃsmaran stutim || 96 ||


sarvadā saṃpadāyukto vipadaṃ naiva paśyati ||

gobhir na hīyate stotraṃ nityaṃ yaḥ pūjayen naraḥ || 97 ||


alakṣmīḥ kālakarṇī ca duḥsvapnaṃ durvicintitam ||

sadyo naśyati bhaktānām etat saṃśṛṇvatāṃ sadā || 98 ||


prātar utthāya yo ʼdhīte śucir viṣṇuparāyaṇaḥ ||

akṣayaṃ labhate saukhyam iha loke paratra ca || 99 ||


devadyutipraṇītaṃ viṣṇuprītakaraṃ śivam ||

viṣṇuprasādajananaṃ viṣṇudaśanakāraṇaṃ || 100 ||


yogasāram idaṃ nāma stotraṃ paramapāvanam ||

yaḥ paṭḥet satataṃ bhaktyā viṣṇulokaṃ sa ga[c]chati || 101 ||


iti te kathitaṃ stotraṃ guhyaṃ pāpapraṇāśanam || 102 || oṁ || || (fol. 9v3–10r5)


Colophon

iti śrīpadmapurāṇottarakhaṇḍe māghamāhātmye vaśiṣṭhadilīpasamvādāntargatalomaśavedanidhisaṃvāde devadyutipraṇītaṃ yogasārastotraṃ śubham || śāke 1768 caitraśudi rāmanavamyāṃ gurau śrīchavilālaśarmaṇā likhitam(fol. 10r5–10r7)

Microfilm Details

Reel No. A 961/19

Date of Filming 12-11-1984

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 19-06-2012

Bibliography