A 961-1 Mṛtyuñjayastavarāja

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 961/1
Title: Mṛtyuñjayastavarāja
Dimensions: 18 x 9.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1943
Acc No.: NAK 6/1050
Remarks:

Reel No. A 961/1

Inventory No. 44241

Title Mṛtyuñjayastavarāja

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 18.0 x 9.5 cm

Binding Hole(s)

Folios 6

Lines per Folio 7

Foliation figures on the verso, in the left hand margin under the abbreviation mṛ ja and in the left hand margin under the word rāma

Scribe

Date of Copying VS 1943, ŚS 1808

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/1050

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||


kailāśasyottare śṛṅge śuddhasphaṭikasannibhe ||

tamoguṇavihīne tu jarāmaraṇavarjite || 1 ||


sarvārthasampadāghorasarvajñānakṛtālaye ||

kṛtāñjalipuṭo bhūtvā sukhālinaṃ sadā śivam || 2 ||


papra[c]cha praṇato brahmā jānubhyām avanīṃ tataḥ ||

kenopāyena deveśa cirāyur lomaśo bhavat || 3 ||


tan me brūhi mahādeva lokānāṃ hitakāmyayā ||

hitakāraṇalokānāṃ trailokyasacarācare || 4 || (fol. 1v1–7)


End

atyāsannantare kāle śataikāvartate kṛte ||

mṛt punar jāyate tasya rogasraṃtra(!) vimuñcati || 44 ||


pañcamyāṃ vā daśamyāṃ vā paurṇamāsyām(!) athāpi vā ||

śatam āvarttayo(!) pras(!) tu śatavarṣam apy iti api || 45 ||


idaṃ rahasyaṃ paramaṃ devasya haṃsayoginaḥ ||

dusvapnanāśanaṃ puṇyaṃ cārvāriṣṭavināśanam || 46 ||


susvapnavarddhanaṃ nityaṃ sarvaduṣkṛtanāśanam ||

sarvapāpavinirmuktaś śivaloke sa ga[c]cchati || 47 ||


śatavarṣaṃ sannidhe tu putraputrapratiṣṭhitaḥ ||

uttamottamavipraḥ syād uttamaḥ puruṣaḥ si(!)vaḥ || 48 ||


mṛtyuñjayena[ja]ptena cīrakālaṃ sa ji(!)vati ||

saptajanmakṛtāt pāpāt mucyate nātra saṃśaya[ḥ] || 49 || (f0l. 6r5–6v6)


Colophon

iti śrīparameśvaratantre catur aśitiśā(!)hastre mṛtyuñjayastavarājaṃ saṃpūrṇam || śāke 1808 samvat 1943 traihā ā(!)cītatī(!)thi(!) vadī 8 roja 3 śubham (fol. 48v6–8)

Microfilm Details

Reel No. A 961/1

Date of Filming 11-11-1984

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 12-06-2012

Bibliography