A 961-43 Viparītapratyaṃgirā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 961/43
Title: Viparītapratyaṅgirā
Dimensions: 22.5 x 9 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: VS 1970
Acc No.: NAK 6/409
Remarks:


Reel No. A 961/43

Inventory No. 87205–87206

Title Viparītapratyaṃgirā

Remarks according to the colophon, extracted from mahābhairavataṃtra

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.5 x 9.0 cm

Binding Hole(s)

Folios 3

Lines per Folio 6

Foliation figures in both margins on the verso, in the left hand margin under the abbreviation viṣa. pra.

Scribe

Date of Copying VS 1970

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/409

Manuscript Features

The preliminary database states the manuscript as a MTM within the conception that the yantra is a part of the manuscript as other text. But the yantra is whether the cover-leaf of the same text or is from some other text. So it could be said that a yantra is attached at the beginning of the manuscript.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||


atha vi[pa]rītapratyaṃgirā || ||


asya śrīviparītapratyaṅgirāmaṃtrasya bhairava ṛṣir anuṣṭup chando viparītapratyaṃgirā devatā mama parakṛtyanivāraṇārthe jape viniyogaḥ || || atha dhyānaṃ ||


ṭaṃ kaṃ kapālaṃ ḍamaruṃ triśūlaṃ

saṃvibhratī caṃḍrakalāvataṃsā ||

piṃgorddhvakeśīsitabhīmadaṃṣṭrāṃ

bhūyād vibhūtyai mama bhadrakālī || 1 ||


evaṃ dhyātvā japen maṃtram ekaviṃativāsaram ||

śatrūṇāṃ nāśanaṃ hy eta[t] prakāśo ʼyaṃ suniścayam || 2 ||


aṣṭamyām arddharātre tu śaratkāle māhāniśi ||

ārādhitā cec chrīkālī tat kṣaṇāt siddhidā nṛṇām || 3 || (fol. 1v1–2r2)


End

oṁ namo viparītapratyaṅgirāyai


vidyārājñī trailokyavaśaṃkarī tuṣṭī puṣṭikarī sarvarakṣākāriṇī sravarakṣākāriṇī sarvā(!)jayanāśinī


sarvamaṃgalamāṃgalyā śivā sarvārthasādhinī

modinī sarvaśāstrāṇāṃ bhedinī kṣobhiṇī tathā


paramaṃtrayaṃtrataṃtraviṣacūrṇasarvaprayogādīnām anyeṣāṃ yatkṛtaṃ tan me māstu kalipātinī sarvahiṃsām ākarṣiṇī ahitānāṃ ca nāśinī yat karoṣi yat kiṃcit kariṣyati virūpaṃ kārayati anumodayati vā karmaṇā manasā vācā ye devāsurarākṣasās tīryak pretasaravahiṃsakā virūpaṃ kurvanti mama maṃtrataṃtaryaṃtraviṣacūrṇasarvaprayogādīnām ātmahastena vā yaḥ karoti kariṣyati kārayiṣya(!) vā tān sarvān anyeṣāṃ nivarttayitvā pataya kārakamastake || || (fol. 3r2–3v5)


Colophon

iti māhābhairavataṃtre viparītapratyaṃgirā samāptā || || || 1970 || || || || || || || (fol. 3v5–6)

Microfilm Details

Reel No. A 961/43

Date of Filming 12-11-1984

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 26-06-2012

Bibliography