A 961-51 Mahāsaṅkaṣṭanāśanastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 961/51
Title: (Mahā)Saṅkaṣṭanāśanastotra
Dimensions: 19 x 9.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1952
Acc No.: NAK 6/1531
Remarks:


Reel No. A 961/51

Inventory No. 61015

Title Mahāsaṅkaṣṭanāśanastotra

Remarks according to the colophon, extracted from rudrayāmala

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.0 x 9.5 cm

Binding Hole(s)

Folios 2

Lines per Folio 8

Foliation figures on the verso, in the left hand margin under the abbreviation śaṃ. na and in the right hand margin under the abbreviation

Scribe

Date of Copying VS 1952

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/1531

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||


oṁ asya śrīśatruvidhvaṃsinistotramaṃtrasya †jalatāvaka† ṛṣi[r] anuṣṭup chaṃda(!) śatruvidhvaṃsini(!) devatā mama sakalakāmanāsidhyarthe jape viniyogaḥ || || oṁ hāṁ klāṁ aṃguṣṭābhyāṃ namaḥ || oṁ hrīṁ klīṁ tarjanībhyāṃ namaḥ || oṁ huṁ kluṁ madhyamābhyāṃ namaḥ || oṁ hraiṁ klaiṁ anāmikābhyāṃ namaḥ || oṁ hrauṁ klauṁ kaniṣṭikābhyāṃ namaḥ || oṁ huṁ klaṁ karatalakarapṛṣṭābhyāṃ namaḥ || || (fol. 1v1–5)


End

oṁ hrīṁ klīṁ śatya(!)vatimahāmāya sarvaśatruvināsinī dalinī krodham amatī(!) mahārūpe dariṣṭa(!)bhayaṃ kuru kroṁ sva(!)hā || ||


śatruvidhvaṃsinī raudrī ⟨s⟩trisirā raktalocanī ||

agnījvālā⟨ṃ⟩ raudramukhi(!) dīrghoṣṭi(!) ca triśūlinī || 1 ||


digaṃvari raktapāṇī sarvabhakṣyamahodari ||

paṭḥyate saṃkaṭe ghore śighraṃ śaṃ(!)kaṣṭanāśinī 2


imāṃ maṃtra(!) japen nityaṃ śatruvidhvaṃsinī bhavet || (fol. 2r2–6)


Colophon

iti mahāsaṃkaṣṭanāśanastotram sampūrṇaṃ śubham || ❁ || iti samvat 1952 sāka māghasuk(!)latṛti(!)yā śanivāre śubhaṃ

devi(!)praśanna(!) kurute kāryyasiddhiṃ na saṃśayaḥ 3

śrīrudrayāmale 2 (fol. 2r6–8)

Microfilm Details

Reel No. A 961/51

Date of Filming 12-11-1984

Exposures 3

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 27-06-2012

Bibliography