A 961-52 Śanaiścarastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 961/52
Title: Śanaiścarastotra
Dimensions: 20.5 x 9.2 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1954
Acc No.: NAK 6/1417
Remarks: by Daśaratha; E 1530/44


Reel No. A 961/52

Inventory No. 60527

Title Śanaiścarastotra

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.5 x 9.2 cm

Binding Hole(s)

Folios 3

Lines per Folio 7

Foliation figures on the verso, in the left hand margin under the abbreviation śa sto and in the right hand margin under the word rāma

Scribe

Date of Copying VS 1954

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/1417

Manuscript Features

On the end cover-leaf is written: oṁ śrāṁ hrīṁ kroṁ hūṁ sa imāni yaṃtrayā prāṇā iha prāṇā āṁ hrīṁ kro haṃsa iha yaṃtraṃ yā(!) jīva iha sthita(!) āṁ hrīṁ krom haṃsa iha yaṃtrayā sarvvendiryāṇi sthita āṁ hrīṁ kroṁ haṃsa iha yaṃtra yā vāṅmanaś cakṣuśrotrajihvāprāṇaprāṇā ihāgatya sukhaṃ cira(!) tiṣṭatu svāhā (fol. 2r1–6)

On fol. 2r there is also a chart in the middle of the text.

Excerpts

Beginning

śrīgaṇeśāya nama[ḥ] || ||


oṁ asya śrīśanaiścarastotramaṃtrasya daśaratha ṛṣiḥ śanaiścaro devatā triṣṭupchaṃdaḥ śanaiścaraprītyarthe jape viniyogaḥ || || oṃ ādhārādityo namaḥ || oṁ kūrmāsanāya namaḥ || oṁ gṛdhrāsanāya nama[ḥ] || || atha dhyānaṃ ||


oṁ vaṃde śaniścaravaktradaṃṣṭranīlavibhūṣaṇam ||

vāmajānusthatadvrastaṃ(!) sābhayānyakaraṃ vrajaṃ ||


oṁ kṛṣṇapaṃgum adhodṛṣṭiṃ khiṃkhinījāpyamālikā ||

vyāvṛttāsyaṃ mahāsyaṃ ca piṃgabhrūśmaśu(!)locanaṃ ||


atirucimṛdugāmī piṃpalā luptagoyā(!)

pratihataripupakṣaṃ krūradṛṣṭiḥ svabhāvā(!) ||

dinakarasutasaṃjñāchāyayā jāta evaṣām

amadatatu vibhūtiṃ arkkvajaḥ suprasannaṃ || || (fol. 1v1–2r1)


End

sraṣṭā svayaṃ bhūrbhuva(!) tatra yasya

dhātā harīśo harate pinākī ||

ekas tridhā ṛgyajuḥ sāmamūrtis

tasmaiºº || 8 ||


śanyaṣṭakaṃ yaḥ prayataḥ prabhāte

nityaṃ saputraiḥ paśuvāṃdhavaiś ca ||

paḥec ca saukhyaṃ bhuvi bhogayuktaḥ

prāpnoti nirvāṇapadaṃ tadaṃte || 9 ||


koṇastahaḥ piṃgalo va‥ kṛṣṇo rauddṃ(!)tako yamaḥ ||

sauriḥ śanaiścaro maṃdaḥ pippalādena saṃstutaḥ || 10 ||


etāni daśanāmāni prātar utthāya yaḥ paṭhet ||

śanaiścarakṛtā pīḍā na kadācid bhaviṣyati || 11 || || (fol. 2v4–3v2)


Colophon

iti śrīdaśarathaproktaṃ śanaiścarastotraṃ sampūrṇam || samvat 1954 sāla bhādra kṛṣṇāṣṭami śukravāra (!) || || (fol. 3v2–3)

Microfilm Details

Reel No. A 961/52

Date of Filming 12-11-1984

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 27-06-2012

Bibliography