A 963-15 Arkaprakāśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 963/15
Title: Arkaprakāśa
Dimensions: 26.9 x 11.8 cm x 53 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 4/2885
Remarks:


Reel No. A 963-15 Inventory No. 4055

Title Arkaprakāśa

Author Rāvaṇa

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devnagari

Material Paper

State Complete and undamaged

Size 26.9 x 11.8 cm

Folios 53

Lines per Folio 9

Foliation numerals in upper left and lower right margins of verso

Marginal Title Arkapraºº

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-2885

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

auṣadhipatinetrāya padminīpatimūrttaye ||

kālakālāya nīlāya pārvatīpataye namaḥ || 1 ||

garbhabhārapariklinnā kanyā mandodarī śubhā ||

rāvaṇaṃ paripapre[c]cha(!) pūjānte tuṣṭamānasaṃ || 2 ||

mandodary uvāca ||

svāmin daityasurārādhya caturvedaviśārada ||

sadāśivāprāpnukāma(!) bhuvanatrayapālaka || 3 ||

(fol.1v1-3)

End

paṃcagavye(!) tu saṃśodhya dūrīkuryāc ca jihvikāṃ ||

tato ʼmlavarge daśadhā kṣāravarge tridhā punaḥ |

kumārikādrave bhasma ⟨drave bhasma⟩ jale caivaṃ viśodhayet ||

eva(!) †śuddhas tva jepālo vāṃtidāhavivarjitaḥ† ||

mandodarī tavākhyātaṃ yan mayā śivataḥ śrutaṃ ||

etad jñātvā †tur gamīyaṃ† tvaritayatnam ācara ||

evam †uttkāt pu bhaiṣajyarahasyaṃ† sa daśānana(!) ||

sāyaṃ saṃdhyāvidhiṃ kartu(!) utthito maṃdiraṃ yayau || 100 || (fol.53r2-6)

Colophon

iti laṃkānātharāvaṇakṛte ʼrkaprakāśe dhātuśuddhiśatakaṃ daśamaṃ samāptam śubham (fol.53r6)

Microfilm Details

Reel No. A 963/15

Date of Filming 02-12-084

Exposures 53

Used Copy Kathmandu

Type of Film positive

Catalogued by S.G

Date 26-06-2003

Bibliography