A 963-21 Āyurvedaprakāśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 963/21
Title: Āyurvedaprakāśa
Dimensions: 32.8 x 15.6 cm x 82 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 4/2899
Remarks:


Reel No. A 963-21 Inventory No. 8853

Title Āyurvedaprakāśa

Author Mādhava

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devnagari

Material Paper

State Complete and undamaged

Size 32.8 x 15.6 cm

Folios 82

Lines per Folio 11

Foliation numerals in upper left and lower right margins of verso.

Marginala Title Āyurveºº

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-2899

Used for edition no/yes

Manuscript Features

Fol. 4th is missing.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīśiddhanāthaji śāhāya ||

arthaprakāśakāsāravimarśāṃbujinīmayaṃ ||

saccidānaṃdavibhavaṃ śivayor vapur āśraye || 1 ||

deveṃdraṃ maulimaṃdāramakaraṃdakaṇāruṇāḥ ||

vighnaṃ haratu heraṃbacaraṇāṃbujareṇāvaḥ || 2 ||

adhunā rasarājasya saṃskārān saṃpracakṣmahe ||

nānātaṃtrāṇi saṃdśya bhiṣajāṃ siddhihetave || 3 ||

saṃskārāḥ parataṃtreṣu ye gūḍhāḥ siddhisūcitāḥ ||

tān eva prakaṭīkartum udyamaṃ kila kurmahe || 4 ||

(fol.1v1-4 )

End

iti lavaṇabhedī sudhānidhiḥ ||

atha kṣārakalpanā ||

kṣāravṛkṣasya kāṣṭhāni śuṣkāgṇy agnau pradīpayet ||

nītvā tadbhaṣma mṛtpātre kṣiptvā nīre caturguṇe ||

vimarddya dhārayed rātrau prātaḥ || svacchaṃ jalaṃ nayet ||

tannīraṃ kvāthayed vahnau yāvatsarvaṃ viśuṣyati ||

tataḥ pātrāt samullikhya kṣāro grāhyaḥ sitaprabhaḥ ||

cūrṇābhaḥ pratiṣāryaś ca tejaḥ syāt kvāthavat sthitaḥ ||

iti kṣāradvayaṃ dhīmān yuktakāryeṣu yojayet ||

(fol.82r5-8)

Colophon

ity āyurvedaprākāśe śrīmadupādhyāyasārasvatakulāvataṃsakāśi(!)nivāsi mādhavaviracitaviṣopaviṣādisādhanādhyāya(!) samāptaḥ || śubham || (fol. 82r8-10)

Microfilm Details

Reel No. A 963/21

Date of Filming 02-12-084

Exposures 81

Used Copy Kathmandu

Type of Film positive

Catalogued by S.G

Date 02-07-2003

Bibliography