A 964-11 Kautukacintāmaṇi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 964/11
Title: Kautukacintāmaṇi
Dimensions: 30.5 x 12.4 cm x 63 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 4/751
Remarks:


Reel No. A 964-11 Inventory No. 32133

Title Kautukacintāmaṇi

Remarks

Author kaṃdaveśvarādhanyāsthāna mahāprasādi

Subject Āyurveda

Language Sanskrit; Nepali

Text Features This text explains about various herbal medicine and tāntric experiments, mantras and methods to cure.

Manuscript Details

Script Devnagari

Material paper

State incomplete and undamaged

Size 30.5x12.4cm

Folios 63

Lines per Folio 8

Foliation figures in lower-right-hand margin of the verso

King Śrīmāhārājādhirāja Pratāparudradeva

Place of Deposit NAK

Accession No. 4/751

Manuscript Features

on the exp. 63 fol.= 62,63 is written methods to make golden coloured ink.

Excerpts

Beginning

svasti śrīgaṇeśāye (!) namaḥ ||

vyāmoha prathamoṣadhaṃ (!) munimano muktiṃ prakautyoṣadhaṃ (!)

daityendrārtikarauṣadhaṃ trībhūvane (!) sajjīvanaikau[[ṣadhaṃ]] (!)

naktārttrit (!) pruśamauṣadhaṃ (!) bhavabhayaṃ (!) pradhvaṃśanaikauṣadhaṃ

śreyaḥ (!) prāptikarauṣadhaṃ pivamanaḥ śrīkṛṣṇa divyauṣadhaṃ || 1 ||

pūrvatāvan niti cikitsā ||

saṃpādita dvividha rājyasthairyavatā rājñā vyasanāni rasakautukāvalokanenaikakālavyapāyanenaiva karttavyam ityuktam kramabudhyata . prāptāvasarāṇi kautukāni saṃjñeyato nirupyaṃte || (fol.1v1–5)

End

praśnottara śleṣo yathā ||

kaṃsa (!) jaghāna kṛṣṇaḥ ka balavaṃta na bādhase‥‥bhirmāhuradhikāṃ bhutyai vāṇena kiṃ kṛtaṃ ‥‥‥ yudhiko daṃḍa kṛmo viyaktā‥‥

nananano nunno nānā nānā nana nanā nanā ||

nana nanunnenā nānānena nanā nanu nanā nasṛt || || dhyakṛ‥‥

caccirāreci caṃca cīra rucā ruca cacāra rācā‥‥ ārairā carmacaṃcuraḥ (fol.62r5–7)

Colophon

iti śrīmahārājādhirāja pratāparudradeva gajapatipādāraviṃdopamagabhīrabhāg (!) ||

dvadāyamānamānasena sakalavidvaj-janacaraṇa caraṇa parinavarasaṃpāditaprajñāvibhavena catura cārarika śvetapāga (!) bhīyābhaḍāra dhūrttakartta vividhaviruḍha vidhetine viśveśvaramahāprasādisutena kaṃdaveśvarādhanyāsthāna mahāprasādinā sunṛtatrādinā viracite kautukaciṃtāmaṇīgraṃthe kautuka nirupanaṃ (!) nāma tṛtīyādīptiḥ samāpta (!) || 3 || (fol.62r7-62v2)

Microfilm Details

Reel No. A 964/11

Date of Filming 02-12-1982

Exposures 64

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed folio: 34

Catalogued by MS/SG

Date 16-07-2003

Bibliography