A 964-20 Dravyanāmaguṇakathā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 964/20
Title: Dravyanāmaguṇakathā
Dimensions: 24.7 x 10.8 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 1/249
Remarks:


Reel No. A 964-20 Inventory No. 19799

Title Dravyanāmaguṇakathā

Remarks

Subject Āyurveda

Language Sanskrit

Text Features This text explains about fever, disorder of three humours of body and treatments

Manuscript Details

Script Devnagari

Material paper

State incomplete

Size 24.7 x 10.8 cm

Folios 10

Lines per Folio 8–9

Foliation figures and marginal title dravya and rāma is in upper left-hand and lower right-hand margin of the verso,

Place of Deposit NAK

Accession No. 1/249

Manuscript Features

Recto of 8and 9 is misplaced and fol. 8 is again mis foliated on exp. 10

This text is incomplete and left before its ended.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

tatra prathama haritakyā utpatti nāma lakṣaṇaguṇam āha || ||

dakṣaṃ prajāpatiṃ svastham aśvinau vākyamlacatu.(!) |

kuto harītakī jātā tasyās tu kati jātayaḥ ||

rasāḥ kati samākhyātāḥ katicoparasāsmṛtāḥ |

nāmāni katicoktāni kiṃ vā tāsāṃ ca lakṣaṇaṃ |

keva varṇā guṇāḥ keva kā ca kutra prayujyate | (!)

kena dravyeṇa saṃyuktā kāṃś ca rogān vyapohati ||

praśnam etaṃ yathā pṛṣṭaṃ bhagavan vaktumarhasi || (fol.1v1–5)

«Ending:»

|| atha cirādrat ||

kirāta tiktaḥ kairātaḥ kaṭu tiktā kirātakaṃ ||

kāṃḍa tikto nāryatikto bhūnimvo rāmasenakaḥ ||

kirātako ʼanyo naipāla so ʼrddha tikto jvarāntaka ||

kirātaḥ sārako rukṣaḥ śītalas tiktako laghu ||

saṃnipāta jvaraś cā sa kapha pittāstadāhanut ||

kāmaśotha tṛṣā kuṣṭa jvara vraṇa kṛmi praṇut ||

|| atha iṃdra yava || || uktaṃ kuṭuvījanṇ tu– (fol.10r8:10v3)

Colophon

Microfilm Details

Reel No. A 964/20

Date of Filming 04-12-1984

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 29-07-2003

Bibliography