A 964-25(1) (Nṛsiṃhanārāyaṇatailavidhi)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 964/25
Title: [Nṛsiṃhanārāyaṇatailavidhi]
Dimensions: 26 x 9.4 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 2/341
Remarks:


Reel No. A 964-25 Inventory No.: 48654-55

Title [ Nṛsiṃhanārāyaṇatailavidhi ] – Kuṣmāṇdāvaleha

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 9.4 cm

Folios 1

Lines per Folio 14

Date of Copying

Place of Deposit NAK

Accession No. 2/341

Manuscript Features

Excerpts

Beginning

śrīkuṣmāṇdāvalehaḥ (!) ||

pūrāṇāṃ pītam ānīya kuṣmāṇḍasya phalaṃ dṛḍhaṃ |

tad bījādhāravījatvak śirāśūnyaṃ samācaret ||

tatotisūkṣmakhaṇḍāni kṛtvā tasya tulāṃ pacet

godugdhasya tulā jugme (!) maṃdāgnau dhātayat chanaiḥ ||

śarkarāyās tulām arddhāṃ (!) goghṛtaṃ prathamātrakaṃ |

prasthārdha māṣikaṃ cāpi kuḍavaṃ nārikerataḥ ||

pripālaphalamajjānaṃ dvipalaṃ trikhurī palaṃ |

kṣiped ekatra vipacet lehavat sādhu sādharet || (exp.1a:1–4)

«Ending:»

raktaṃ pittaṃ mamlapittaṃ (!) marocakam (!)

vahnimādye (!) sadā dāhaṃ tṛṣṇāṃ pradaram eva ca ||

raktārśopi tathā chardi pāṃḍurogaṃ sakāmalāṃ ||

upadaṃśaṃ visarpe ca jīrṇāṃ ca viṣamajvaraṃ ||

lehoyaṃ paramo dṛṣyo vṛṃhaṇo valavarddhanaṃ (!) ||

sthāpanaīyaṃ prayatnena bhājane mṛṇmaye na ve (!) || vṛhatkhaṃḍakuṣmāṃḍāvalehaḥ ||

bhāvaprakāśe || || rāma (exp.1b:4–7)

Colophon

Microfilm Details

Reel No. A 964/25

Date of Filming 04-12-1984

Exposures 2

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 04-08-2003

Bibliography