A 964-27(2) Amarakoṣa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 964/27
Title: Amarakoṣa
Dimensions: 22 x 15.5 cm x 50 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Hindi; Sanskrit
Subjects: Āyurveda
Date: VS 1842
Acc No.: NAK 2/253
Remarks:


Reel No. A 964-27 Inventory No. 5968

Title Amarakoṣa- prathamakhaṇḍa

Author Amarasiṃha

Subject Koṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 22.0 x 15.5 cm

Folios 11

Lines per Folio 24–27

Foliation figures in left-hand margin of the verso

Scribe Indrasiṃha

Date of Copying SAM 1842

Place of Copying Śivapurī

Place of Deposit NAK

Accession No. 2/253

Manuscript Features

Text is in a book shape in 50 folios;

Fol. 1-39 is about āyurveda and

Fol. 40 –50 is Amarakoṣa prathamakhaṇḍa.

Excerpts

Beginning

śrīgaṇesāya (!) namaḥ ||

yasya jñānadayāsindhi raghādasyānaghāguṇāḥ

savyatām (!)akṣayo dhīrās sa śṛyecāmṛtāya ca 1

samāhṛtyānya tantrāṇI saṃkṣiptaiḥ pratisaṃskṛtaiḥ

saṃpūrṇnamucyate varggair nāmaliṃgānuśaśanam (!) 2(fol.40r1–5)

End

uktaṃvyomadikkāla dhīśabdādi sanāṭyakam 45

pātālabhoganarakaṃ vāri caiṣāṃś ca sa‥‥tam (fol. 50v1–2)

Colophon

ity amarasiṃhakṛtau nāmaliṃgānuśāsane

svarādikāṇda prathamaḥ sāṃga eva samarthitaḥ 46

saṃvat 1842 kā mārgaśiramāse kṛṣnapakṣe kṛṣṇai navamyā (!) tithau śukravāre śīvapūri subhathāne(!) ma indrasīhapāthārthaṃ śubhaṃ bhūyāt śrīrastu śubhamamastuś ca rāmaḥ (fol. 50v3–7)

Microfilm Details

Reel No. A 964/27

Date of Filming 04-12-1984

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 05-08-2003

Bibliography