A 964-30 Yogacandrikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 964/30
Title: Yogacandrikā
Dimensions: 24 x 14 cm x 276 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 4/265
Remarks:


Reel No. A 964-30 Inventory No. 83052

Title Yogacandrikā

Author Lakṣmaṇa

Subject Āyurveda

Language Sanskrit

Text Features This text explains about diagnosis and cure of various illnesses,

Manuscript Details

Script Devanagari

Material Indian paper

State complete, marginal damaged

Size 24.0 x 14.0 cm

Folios 276

Lines per Folio 7–13

Foliation figures in both margin of the verso

Scribe Veṇīdattapāṭhaka

Place of Copying Vaijayaṃtī payovāhinī taṭinī devālayasaṃjñake grāme

Place of Deposit NAK

Accession No. 4/265

Manuscript Features

Fol.151r and a52 v is foliated on same page

Excerpts

Beginning

śrī arasvatīgaṇeśābhyā (!) namaḥ ||

śrīmad bhramadbhramararāji virājamāna

gaṃḍasthalaskhaladamaṃdamapravāhaḥ ||

pratyūhanāśa vidhaye bhuvanaika vaṃdyaḥ ||

pāyādapāramahimā girijātmajanmā || 1 ||

brahmādayopi nijakārya samarthabhāvaṃ

yasya prasāda kaṇataḥ samupeyivāsaḥ ||

tattattvabodhajanane kilahetum ekaṃ

vāgdevatācaraṇapadmayugaṃ namāmi ||

graṃthārambhe vighnavighātāya sveṣṭadevatāṃ lakṣmaṇanāmā graṃthakṛt stauti ||

viśvasya kāryajātasya utpattau janmanisthāne sthitau saṃhāre pradhvaṃse hetu kāraṇaṃ || (fol. 1v1–5)

End

ciraṃ caraka suśrutādi racitāni taṃtrāṇi yad vibhāvya nipataṃtorthamatidurgrahaṃ vistarāt vivicya sukhasaṃgrahaṃ racayato mahāyāsa ityada bhramati saṃbhṛtasya guṇārahyatāṃ ʼʼstāstāṃ mapi (!) 3 (fol. 274r8–9)

Colophon

iti śrīmadbrahmajñānir vaṃśāvadaṃsadattasuta lakṣmaṇa viracitā yogacaṃdrikā samāptimagamat | 3

bālaya saṃjñake grāme 1 sadattetyādi | haridiśi prācyāṃ 2 ciraṃ caraketyāditāṃtrāṇI (!) śāstrāṇi || durgrarhagūṭhaṃ (!) || 3 || iti yogacaṃdrikāvilāsaḥ samāptaḥ ṭīpitamidaṃ pustakaṃ | ❁ (fol. 274r9–12)

Microfilm Details

Reel No. A 964/30_A 965/1

Date of Filming 04-12-1984

Exposures 86+192

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 12-08-2003

Bibliography