A 964-3 Dhanvantarinighaṇṭu

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 964/3
Title: Dhanvantarinighaṇṭu
Dimensions: 28.8 x 12 cm x 37 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/4179
Remarks: AN?


Reel No. A 964-3 Inventory No. 18724

Title Dhanvantarinighaṇṭu

Author Mahendra

Subject Āyurveda

Language Sanskrit

Text Features This text explains about various sorts of herbs, methods to prepare and use of it.

Manuscript Details

Script Devnagari

Material Indian paper

State complete, damaged

Size 28.8 x 12.0 cm

Folios 44

Lines per Folio 8–14

Foliation figures in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/4179

Manuscript Features

Excerpts

Beginning

śrīmate rāmānujāya namaḥ

śrīmadgururāghavācāryacarṇebhyo namaḥ |

namāmi dhanvaṃtim ādidevaurāsuraisaṃstuta pādapadmam

lokejarārugbhayamṛtyunāśaṃ dhātāram īśaṃ vividhauṣadhīnām

anekadeśāntara bhāṣiteṣu śabdeṣvatha prākṛta saṃskṛteṣu

gūḍheṣva gūḍheṣu ca nāsti saṃkhyā dravyābhidhāneṣu tathauṣadhīṣu

prayojanaṃ yasya tu yāvatā syāt tāvat sa gṛḥṇāti yathāmvūkūpāt

tathā nighaṃṭombunidher anantāt gṛhṇāmyahā kāīdihaika deśam (fol. 1v1–4)

End

guggulu dhāvaṇī lākṣā gokaṃṭeṣu phalaṃ kaṣā

saṃagāca ca vṛkī vālā śivādī raktayṣṭiṣu ||

jaṃvīraḥ karmmaraṃgaś ca nāgaraṃ kapitthakaiḥ ||

musalīkapikaśthūś ca valādhanvayavāsakau ||

khyātā paṃcasuvachurā drumaniś ca yakārakaiḥ ||

vāyasolī vidārī ca śvetasyaṃdāpaṭaḥ vijaṃ ||

śuklaśabdena catvāri kīrtyaṃte ca bhiṣagvaraiḥ . . . 

Colophon

|| iti dhanvantarinighaṃṭau nānārthāḥ ||

itidamuktaṃ (!) nikhilaṃ nighaṃṭākhyānamuttamam ||

bheṣajāṃ buddhivṛddhyarthaṃ dhanvantari vinirmitam ||

ayaṃ kṛto mahendreṇa ⟪. . . .⟫kṛṣṇasya sūnumā ||

sasūtrasarggavargādinighaṃṭaḥ sa gaṇottaraḥ || || śubham ||

śrī śivāya namaḥ || (fol. 44r11–44v1-2)

Microfilm Details

Reel No. A 964/3

Date of Filming 02-12-1984

Exposures 38

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 02-07-2003

Bibliography