A 968-5 Pañcarakṣā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 968/5
Title: Pañcarakṣā
Dimensions: 34 x 9.5 cm x 156 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date: NS 826
Acc No.: NAK 3/134
Remarks: = E 1493/6


Reel No. A 968/5

Inventory No. 51724

Title Pañcarakṣā

Remarks

Author

Subject Bauddhasūtra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 34.0 x 9.5 cm

Binding Hole(s)

Folios 156

Lines per Page 5

Foliation figures in the middle right-hand and left-hand margin on the verso

Scribe Ratnamuni

Date of Copying NS 826

Place of Copying Kāntipur (Kathmandu)

King Bhaskaramalla

Donor Jasirāja

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/134

Manuscript Features

Excerpts

«Beginning»


oṁ namo bhagavatyai āryyamahāpratisarāyai ||


evaṃ mayā śrutam ekasmin samaye bhagavān mahāvajrameruśikharakūṭāgāre viharatisma ||

mahāvajrasamādhibhūmipatiṣṭhāne(!) mahāvajrakalpabṛkṣasamalaṃkṛte mahāvajrapuṣkariṇā ratnapratyaṅgasite(!)

mahāvajrabālikāsaṃskṛte bhūmibhāge mahāvajrādhiṣṭhāne mahāvajramaṇḍalamāḍe(!) śakrasya devānāṃ indrasya bhavane


(fol. 1v1-4)



«End»


svasti vaḥ kurutāṃ buddhaḥ svasti devāḥ saśakrakāḥ 〇


svasti sarvāṇi bhūtāni sarvvakālaṃ diśantu vaḥ || 〇


buddhapuṇyānubhāvena devatānāṃ śatena ca |


prāpto ʼrthaḥ samabhipretaḥ sarvathādya(!) samṛddhyatāṃ ||


svasti 〇 vo dvipade bhāntu svasti vo stu catuṣpade |


svasti 〇 vo vajratā mārge svasti pratyāgateṣu ca ||


svasti rātrau svasti divā svasti madhyaṃ dinasthite |


sarvatra svasti〇 vo bhāntu mā caiṣāṃ pāpam āgamat ||


yānīha bhūtāni samāgatāni sthitāni bhūmāv athavāntarikṣe ||


kurvantu maitrī satataṃ prajāsu divā ca rātrau ca carantu dharmaṃ || (fol. 74r2-74v1)


«Colophon»


iti tatra buddhānāṃ buddhānubhāvena | devatānāṃ devatānubhāvena mahatī vyupaśānteti ||


mahārakṣāmahāmantrānusāriṇīnāmamahāyānasūtraṃ rakṣākalpaṃ samāptaḥ 〇 || ۞|| āryamahāpratisarā || ārya〇

mahāsāhasrapramarddanī || āryamahāmāyurī || āryamahāśītavatī || āryamahāmantrānusāriṇī ||〇 etāni

pañcamahārakṣāsūtrāṇi parisamāpta〇m iti || ۞ ||


ye dharmmā hetuprabhāvā


hetun(!) teṣān tathāgato hyavadat


teṣā(!) ca yo niro〇dha


evaṃ vādī mahāśramaṇaḥ || ۞ ||


de〇ya[ṃ] dharmmo ʼyaṃ pravaramahāyānayāyinaḥ paramopāśaka-vajrācārjye(!) śrījayarāja-yad atra pūṇyaṃ tat bhavatv

ācāryopādhyāya-mātāpitṛpūrvaṅgamaṃ kṛtvā sakalasatvarāśair anuttarajñānaphala-samyak saṃbodhipadaṃ prāpto ʼyam iti

|| ۞ || svasti śrīmatpaśupaticaranākamaladhuridhusaritasiroruha(!), śrīman mānyaśvābhīṣṭa

devatābalarabdhaprasādadedipyamānamānonnata-ravikuratiraka-harumarddhajanepāreśvala(!) māhārājā〇

dhirājarājendrasakarajājacakrādhiśva〇la śrīśrījayabhāskalamallaparamabhaṭṭārakadevānāṃ sadā samalavijayināṃ(!)

prabhuthākulasya(!)〇 vijayarājye || ۞||


dānapati[ḥ], kānti〇pulamāhānagare(!) makhanatvolake, śrīśrīśrīratnakī[r]timahāvihāra, duthurivi, otāche,

grīhāvasthita-divaṃgata-vidhakapitā, vajrācārjye śrījasirāja | jaśirājasya putra vajrācārjye śrījayalathaṃ tasya

bhājyā(!) mandharīlakṣmī, tasya prathamaputra, vajrācārye śrījayaratna dvitiyaputra vajrācārye śrījayadhana,

tṛtiyaputra vajrācārye śrījayarāja tasya bhājyā ratnamuṇilakṣmī | jayadhanasya prathamaputra vajrācārye

śrīdhanasiṃha || dhanasiṃhasya prathamaputra, vajrācārjye, ratnarāja || jayarājasya, putrī dhalamaṇilalakṣmī

tasya putra, vajrācājye śrījayapatideva ete sahānumaṃtrena, jojamānasya, ā〇yur ārogya, jaṇadhanasantāṇa, vṛdhīr

astuḥ ||〇

athapala ḍeśabhākhā, dharmmātmā vajrācājya śrī jayarāja, thama utrāpaṃtha, sandhuciśanipa, trā〇

silumbumāhāvihārasyāgrya, jhikhāche dhāyā〇 nāma desaśa, thao vyāpāra yāṅa coṅā vyarasa(4) manaśa ati dharmmacitra

utpatī juyāva, śrī〇śrīśrībha[ga]vati, pañcalachyā pustaka thama〇 svāddhe yāya nimistīṇa pita kāgaṭapatrasa

gyāṇakanjalana, cocakaṃ dayakā juro || thutīyā punnena, jojamānayāta, āyu ālojña, catuṣasṭhivihāḍī saptalatna,

parīpunaṃ kalotīḥ || ihaṃroke śukha saṃpatī, palalokya sukhā(va)ti, amiṭābhuvaṇye prā(p)nuyāt || ۞ || śubha ||

śre’yostu || samvat 826 kārttikamāse śukrapakṣa, trayodasyāṃ tithau, revatīnakṣatre, hatṣana-pra-vajaryogye〇

jathākarṇṇamahotre, śuklavālasare tulārā〇sigate savītri, mīnarāsigate candramasi || etad dine likhita sampurṇṇaṃm

iti || ۞|| 〇 || likhiteyaṃ, śrīśuvarṇṇapanāḍimahānaga〇re, śrīhemavarṇṇa māhāvihālāvasthīta, va(4)jrācārya

śrīrahnamunidevana, likhāpitaṃḥ〇 || ۞ ||


yathā dṛṣṭa([ṃ]) tathā likhitaṃ le〇khakva(!) nāsti dokhaṇaṃ(!) ||

yadi śuddham aśuddham vā śodhanīya(ṃ) mahad buddhaiḥ || 〇 ||


udakānaracaureṣu, mukhikānā(!) tathaiva ca |

rakṣatravyaṃ(!) prayatnena, kastena(!) likhitaṃ mayā || ۞||


mayā aṅgapratyaṃgevaṃ(!), doṣa sampuṇa saṃyutaṃ ||

adhomukhaṃ andhacakṣu na jānāmi dīrgharaghu(!) || ۞ ||


prathame gurudevañ ca, dvitiyañ ca navagrahaṃ ||

tṛtiya[ṃ] prājñalokānāṃ, mayāparādhaṃ(!) kṣamasva || 0 ||


śubha[ṃ]〇 maṅgalaṃ bhavantu sarvvadāt || ۞ || (fols. 154v1-156v2)


Microfilm Details

Reel No. A 968/5

Date of Filming 18-12-1984

Exposures 161

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by RA

Date 19-09-2014

Bibliography