A 97-25 Vedāntasāradīpikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 97/25
Title: Vedāntasāradīpikā
Dimensions: 27 x 14 cm x 47 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/1078
Remarks:


Reel No. A 97/25

Inventory No. 86506

Title Vedāntasāradīpikā

Remarks

Author Āpadeva

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State

Size 14.0 x 26.8 cm

Binding Hole(s)

Folios 47

Lines per Page 10

Foliation figures in both marigin of the verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1078

Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ śrīgopālāya namaḥ


anaṃtaguṇasaṃpanna manaṃt bhajanapriyaṃ


anaṃtarupīṇaṃ vaṃde gurum ānaṃdarūpiṇaṃ 1


āpadevena vedāṃtasāratattvasya dīpikā


siddhāṃta saṃpradāyātu rodhena kriyate śubhā


❖ pratijñā gatavedāṃtapadaṃ vyācaṣṭe vedāṃta iti upaniṣadrūpaṃ


ātmanaḥ pramāṇam iti arthaḥ (fol. 1v1-5)


«End»


asya iti tattvajñānasya tathā iva svabhāva iti bhāvaḥ tadānīm iti jñānasya asiddhatvāt


iti bhāvaḥ upasaṃtarati kiṃ bahunā iti tad avasāna iti prārabdhakṣaye sati iti arthaḥ


aṃta tīghrī(!) pugaṃ(!) smṛtvā racitā bālabodhinī āpadevena vedīti sāratattvasya


dīpikā (fol. 46v8-10)


«Colophon»


iti śrīmadanaṃtadevasūnunā āpadevena kṛtā vedāṃtasāradīpikā samāptam(!) śubham ❖ (fol. 46v10&47r1)


Microfilm Details

Reel No. A 97/25

Date of Filming 00-00-19

Exposures 49

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RA

Date 22-08-2014

Bibliography