A 972-4 Nṛsiṃhamantroddhāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 972/4
Title: Nṛsiṃhamantroddhāra
Dimensions: 18.7 x 9.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 3/26
Remarks:


Reel No. A 972-4 Inventory No. 48652

Title Nṛsiṃhamantroddhāra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 18.7 x 9.5 cm

Folios 3

Lines per Folio 6

Foliation figures in the upper left-hand margin under the abbreviation śrīnṛ. and in the lower right-hand margin under the word siṃhaḥ on the verso

Place of Deposit NAK

Accession No. 3/26

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

asya śrījvālāmālinarasiṃhamaṃ(2)trasya hayagrīvaṛṣiḥ supratiṣṭhāchandaḥ śrījvālāmālī(3)narasiṃho (!) devatā auṃ bījaṃ phreṃ śaktir namaḥ kīlakaṃ puru(4)ṣārthacatuṣṭayasādhane viniyogaḥ || oṃ śrīnarasiṃhā(5)ya aṃguṣṭhābhyāṃ namaḥ || klīṃ hauṃ narasiṃhāya tarjjanībhyāṃ (6) svāhā || hrīṃ chrīṃ narasiṃhāya madhyamābhyāṃ vaṣaṭ || (1v1–6)

End

aśiṃ (!) triśū(4)laṃ cakraṃ ca. śaram aṃkuśam eva ca ||

śivāpotaṃ kharparaṃ ca (5) vasāsṛṅgodasānvitaṃ (!) ||

lamvatkacaṃ (!) nṛmuṇḍaṃ ca. dhārayaṃ(6)taṃ svavāmataḥ ||

śmaśānaprojjvalad ghora,jitāgnijvāra(3r1)madhyagaṃ ||

devyā dakṣiṇabhāge ca. pūjayen nṛhariṃ vibhuṃ ||

(2) oṃ śrīṃ klīṃ hauṃ hrīṃ chrīṃ strīṃ jjrīṃ auṃ narasiṃhāya huṃ phaṭ svāhā | (fol. 2v3–3r2)

Colophon

Microfilm Details

Reel No. A 972/4

Date of Filming 24-12-1984

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by

Date 20-02-2007

Bibliography