A 974-14 Ugracaṇḍādevīpañcopacārapūjāpaddhati

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 974/14
Title: Ugracaṇḍādevīpañcopacārapūjāpaddhati
Dimensions: 21.3 x 13.5 cm x 121 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 840
Acc No.: NAK 4/81
Remarks:

Reel No. A 974/14

Inventory No. 79501

Title Ugracaṇḍīdevīpaṃcopacārapūjāpaddhati

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 21.3 x 13.5 cm

Binding Hole(s)

Folios 121

Lines per Folio 9

Foliation figures in the middle right hand margin on the verso

Scribe

Date of Copying NS 840

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/81

Manuscript Features

Double exposure of 9v–10r

Triple exposure of 95v–96r

The text has many sub-titles as different stotras somewhere in the middle like śrīhalāyudhaviracitaśrīhanubhairavastotra ( fol. 94v5–102r8–9)

Excerpts

Beginning

❖ oṁ namaḥ śrīgurave ||


śrīugracaṇḍīdevyai namaḥ ||


atha ugracanḍīpaṃcopacāradevārccanavidhir likhyate ||


yajamānapuṣpabhājanaṃ || adyādi || vākye ||


śrīsamvarttamaṇḍalānte kramapadanihitānandaśaktiḥ subhīmā

sṛṣṭaṃ nyāyaṃ catuṣkan vakulakulagataṃ paṃcakaṃ cānyaṣaṭkaṃ |

catvāraḥ pañcako ʼnyaṃ punar api caturaṃ tatvato maṇḍaledaṃ

saṃsṛṣṭaṃ yena tasmai natamaguruvaraṃ bhairavaṃ śrīkujeśaṃ ||


śyāmā raktā trinetrā stanabharanamitā mattamātaṅgagāmi

bibmoṣṭhī cārunetrā pṛthutarajaghanā meṣalā ratnaśobhe |

devāṅge vastraśobhe varavarakusume varvvarakeśabhāre

sāme śrīkubjikākhyā vitaratu tarasā jñānadivyaughamādyaṃ || (fol. 1v1–2r3)


End

stotraṃ ||


darppāruṇyaviruṇyakṛtayugamahi(!)khaṇḍitaṃ caṇḍamuṇḍe

nīrakte raktabīje samarasanihate śumbhadambhaniśumbhe |

śumbhasaṃgrāmabīje bhujabaladalite nandite devavṛndai[r]

durgge durggārtihanti bhavatu mama sadā saṃpadaṃ rājyalakṣmī || ||


valithvaya || līnaṃ gaccha 2 svāhā || || arghāsa coṅa svānakokāyāvavalisa taya || mṛtyuhare astrāya phaṭ || 3 || valithiyāvahṛdayasathiya || oṁ hrīṁ rāja(!)prade hṛdayāya namaḥ || aiṁ hrīṁ śrīṁ ▒ ▒ svasthānavāśo bhavantu(!) || || arghapātravalisaluya || ācamana[ṃ] || hrīṁ ācamanīya[ṃ] svāhā || || sākṣithāya || vākye || valikāyāvabho kapuya || (121r6–121v7)


«Sub-Colophon»


iti śrīhalāyudhavircitāyāṃ śrīhanubhairavastotraṃ samāptaṃ || ||(fol. 102r8–9)


Colophon

iti śrīugracaṇḍīdevīpaṃcopacārapūjāpaddhati[ḥ] samāpta[ṃ] || || śubhaṃ || ❁ || samvat 840 māghaśudi 5 (121v7–9

Microfilm Details

Reel No. A 974/14

Date of Filming 06-01-1985

Exposures 127

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 10-07-2012

Bibliography