A 974-8 Agastyavratakathā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 974/8
Title: Agastyavratakathā
Dimensions: 37.7 x 8.4 cm x 4 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Newari
Subjects: Kathā
Date:
Acc No.: NAK 1/1369
Remarks:

Reel No. A 974/8

Inventory No. 1163

Title Agastyavratakathā

Remarks extracted from the Kulālikāmnāyatantra

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 37.7 x 8.4 cm

Binding Hole(s)

Folios 4

Lines per Folio 7

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1363

Manuscript Features

Excerpts

Beginning

❖ oṁ namo ʼgastyāya ||


devy uvāca ||


ataḥ paraṃ samācakṣva, kārttavīryasya bhūpateḥ ||

cakravarttipadasthasya, kiṃ vṛttāntaṃ maheśvara ||


śrībhairava uvāca ||


śrūyatāṃ devi vṛttāntaṃ kārttavīryyasya bhūpateḥ

vindhopakaṇṭhavipine, tapasyantañ ca haihayaṃ,


pitaraṃ draṣṭukāmo ʼsau jagāma kṛtavīryasūḥ |

tapovanaṃ samāsādya pitroḥ pādāmba(!)jārccaṇaṃ ||


kṛtvā tatraiva tasthau tu harṣanirbharamānasaḥ |

dattātreyamuniś cāpi, tadā tatrāśrame sthitaḥ || (exp. 2r1–3)


End

ity agastyamukhāc chrutvā brahmādyās tridivaukasaḥ |

prahṛṣṭamānasāḥ sarvve yayur lokaṃ yathāyathaṃ ||


ity etat kathitaṃ vatsa, kumbhayonisamudbhavam |

vyākhyānaṃ rogaśokāgni,bhayaduḥkhanivāraṇaṃ || ||


kārttavīrya uvāca ||


bhagavan tvanmukhodgīrṇa,m agastyasya mahāmune ||

śrutaṃ śreṣṭhasukhopākhyānaṃ(!)|| mahāpuṇyaphalapradam || <ref>Pāda c is Hypermetrical.</ref>


aham apy ācariṣyāmi, kumbhayonivrataṃ guro |

i[ty u]ktvā taṃ namaskṛtvā dattātreyaṃ mahāgurum |


nijarājyaṃ yayau ----ja dharmmato mahīm ||

etat te kathitaṃ devi māhātmyaṃ kaumbhasambhavaṃ |


yan na kasyacid ākhyātaṃ, tava snehavasān mayā || || (exp. 5b4–7)


<references/>


Colophon

iti kulālikāmnāye mahātantre ʼgastyavratakathā⟨ḥ⟩ samāptā || || || śubham astu⟨ḥ⟩ || ❁ || ❁ || (exp. 5b7)


Microfilm Details

Reel No. A 974/8

Date of Filming 06-01-1935

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 09-07-2012

Bibliography