A 977-17 Karpūrastotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 977/17
Title: Karpūrastotra
Dimensions: 29 x 12.6 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/723
Remarks:


Reel No. A 977-17 Inventory No. 30685

Title Karpūrastotra, Karpūrastavadīpikā and #Karpūrastavadīpikāṭīkā

Remarks An alternative title of the root text is Karpūrastava.

Author The root text is ascribed in the colophon to Mahākāla. Raṅganātha is the author of the Karpūrastavadīpikā, and Veṇu the author of the #Karpūrastavadīpikāṭīkā.

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 29.0 x 12.6 cm

Folios 14

Lines per Folio 12–18

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ka. ṭī. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/723

Manuscript Features

This text is ascribed in the colophon to the Kalikalpa chapter of the Gandharvarājatantra.

Excerpts

«Beginning of the Karpūrastotra

śrīkālikāyai namaḥ ||

śrīmahākāla uvāca || ||

karpūraṃ madhyamāntyasvarapararahitaṃ senduvāmākṣiyuktaṃ

bījan te mātar etat tripuraharavadhu(!) triḥkṛtaṃ ye japanti ||

teṣāṃ gadyāni padyāni ca mukhakuharād ullasanty eva vācaḥ

svacchandaṃ dhvāntadhārādhararucirucire sarvasiddhiṃ gatānām || 1 || (fol. 1v, 9 and fol. 2r, 7)

«Beginning of the Karpūrastavadīpikā

śrīgaṇeśāya namaḥ śrīkālikāyai namaḥ

gaṇeśam ādyāṃ govindaṃ guruṃ natvā samāsataḥ

raṅganāthaḥ prakurute karpūrastavadīpikāṃ 1

iha khalu bhagavān mahākālo dvāviṃśatyakṣaramahāvidyāmahātmyaṃ prakaṭayiṣyan tadghaṭakāvayavānām api pṛthag manurūpatayā vakṣamāṇaprayogasādhanakṣamatvasūcanāya bhinnaphalanirdeśapūrvakaṃ yathākramaṃ tadavayavān viśiṣṭarūpaṃ ca prakāśayan stavam ārabhate karpūram ityādi (fol. 1v, 5–7)

«Beginning of the #Karpūrastavadīpikāṭīkā

ādyāyai namaḥ

namāmi haramāninīrucirapādapāthorūhaṃjanālibhir

abhiṣṭutaṃ lalitagadyapadyādibhiḥ

śirobhir abhivaṃditaṃ suramaheṃdra-ṛṣyādibhis

trikālam adhipūjitaṃ jalajayonisiddhādibhiḥ 1

karpūravarttikādīpaḥ karpūrastavadīpikā

prakāśyate yathā śrīmadveṇunārtharasena hi 2

asyāṃ prati mahākālasyoktastutiḥ karpūram iti ihādau stotre mahākālena karpūrapadavinyāsāt karpūrasya dhavalatvād budhair yaśaso pi tādṛśavarṇanāt tayo⟨ḥ⟩s tādātmyaṃ (fol. 1v, 1–3)

«End of the Karpūrastotra

kuraṃgākṣīvṛndaṃ tam anusarati premataralaṃ

vaśas tasya kṣoṇīpatir api kuverapratinidhiḥ

ripuḥ kārāgāraṃ kalayati paraṃ kelikalayā

ciraṃ jīvanmuktaḥ sa bhavati ca bhaktaḥ pratijanuḥ 22 (fol. 13v, 9 and fol. 14v, 6)

«End of the Karpūrastavadīpikā

vārāhītaṃtre

ādhāre sthāpayitvā tu pustakaṃ vācayet tataḥ

hastasaṃsthāpanā devi(!) bhaved arddhaphalaṃ yataḥ

na svaya(!) likhitastotraṃ nābrāhmaṇalipiṃ paṭhet

pustake vācanaṃ śastaṃ sahasrād adhikaṃ yadi

tato nyūnasya tu bhaved vācanaṃ pustakaṃ vinetyādy anyatra vistara iti śivam 22

graṃthagauravabhītyeyaṃ kṛtā saṃkṣepato mayā

tenaiva tuṣyatu ciraṃ deveśī kālikā⟨m⟩ api 1 (fol. 14v, 11–13)

«End of the #Karpūrastavadīpikāṭīkā

kālīpūjopakaraṇaṃ svalpaṃ vā yadi vā bahuḥ

kṛtvā vittānusāreṇa brahmaloke mahīyate

kukarmī kusaṃjī kubuddhiḥ kudāsaḥ

sadācārahīnaḥ kadācāralīnaḥ

kudṛṣṭiḥ kuvākyaṃ sadāhaṃ bhajāmi

gatis tvaṃ matis tvaṃ tvam ekā bhavānīti

bhavaṃ jīvanarūpaṃ jalaṃ āpyānayati(!) jīvayatīti bhavānīti = 4 śubham (fol. 13v, 16–17)

«Colophon of the Karpūrastotra

iti te kathitaṃ stotraṃ sarvasiddhipradāyakam ||

etaj jñātvā dakṣiṇāyā[ḥ] stavaṃ jānāti nānyathā

iti mahākālaviracitaṃ karpūrastotraṃ samāptaṃ

iti śrīgaṃdharvarājataṃtre kālikalpe karpūrastotraṃ sampūrṇaṃ śubham (fol. 14v, 6–8)

«Colophon of the Karpūrastavadīpikā

iti śrīmadvidvatkulamukuṭamaṇinīrājitagirirājarājendrapūjitapādapadmaśrīpaṃḍitarāja­vrajanāthasūrisūnuraṃganāthavidvannirmitā karpūrastavadīpikā samāptā grantha 1000 jyā (fol. 14v, 13–14)

Microfilm Details

Reel No. A 977/17

Date of Filming 20-01-1985

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 30-11-2004

Bibliography