A 98-10 Subodhinī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 98/10
Title: Subodhinī
Dimensions: 24.5 x 10.5 cm x 19 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/6980
Remarks: commentary on the Vedāntasāra by Nṛsiṃhasarasvatī; the text in the manuscript is incomplete

Reel No. A 98-10

Title Subodhinī

Remarks commentary on Vedāntasāra

Author Nṛsiṃhasarasvatī

Subject Vedānta

Language Sanskrit

Text Features The text is incomplete.

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 10.5 cm

Binding Hole

Folios 19

Lines per Folio 9

Foliation figures in the upper left and lower right margins of the verso; syllables ve°ṭī in the left and rāma in the right

Place of Deposite NAK

Accession No. 5-6980

Manuscript Features

The verso of the last folio has been left blank. Therefore the manuscript has to be regarded as complete, though the text breaks off in the middle of a sentence.

However, the text is almost complete, the passage it ends with is found on p 57 in the edition.

Excerpts

Beginning

śrīḥ || kṛṣṇānandaṃ guruṃ natvā paramānandam advayam |
vakṣye vedāṃtasārasya ṭīkāṃ nāmnā subodhinīṃ || 1 ||

iha khalu kaś cin mahāpuruṣo nityādhyayanavidhyadhītasakalavedarāśīnāṃ ci(!)mātrāśrayasya tadrūpādvayānaṃda­viṣayādy(!)­anirvacanīya­bhāvarūpājñāna­vilasitānaṃta­bhavānuṣṭhita­kāmyaniṣiddha­varjitaṃ nityanaimittikaprāyaścittopāsanāṃ karmabhiḥ samyakprasanneśvarāṇām iṣṭakācūrṇādisagharṣitā(!)karśatalanirmalāśayānāṃ nalinīdalagata­jalabiṃduvad­dhiraṇyagarbhādistaṃbhaparyyaṃtaṃ jīvajātaṃ svātmavan mṛtyor āsyāṃtargataṃ kṣaṇabhaguraṃ(!) tāpatrayāgninā saṃdahyamānam aniśam ātmany anupaśyatām ativivekinām ata eva [[ehika]]śragcaṃdanādiviṣayabhogebhyaḥ āmuṣmikahairaṇyagarbhādi(!)amṛtabhogebhyaś ca vāntāśana iva atinirviṇṇamānasānāṃ śamādisādhanasaṃpannānām āpātato dhigatākhilavedārthatvād dehādyahaṃkāraparyyataṃ(!) jaḍapadārthaṃ tadvilakṣaṇasya prakāśanūpasya(!) pratyagātmani brahmānaṃdatve saṃśayāpannānāṃ tajjijñāsūnāṃ alpaśravaṇe(na mūlā)jñāna­nivṛtti­paramānaṃdā(vā)pti­siddhaye prakaraṇam āraṃbhamāṇaḥ samāpti­pracaya­gamanādi­phala­siṣṭācāra­pariprā(pte)ṣṭadevatā­namaṣkāra­lakṣaṇa­maṃgalācaraṇasya avaśyakarttavyatāṃ pradarśayan lakṣaṇayā anubaṃdhacatuṣṭayaṃ nirūpayat paramānaṃdaṃ namaṣkurute || | akhaṃḍam ityādinā | | (fol. 1v1-11)


End

kiṃ bahulekhaneneti manasi nidhāya saṃpraty asyaiva jīvanmuktasya svaprakāśātmānandānubhavaikaniṣṭhasya bhedapratītyabhāve pi avidyāleśāvaśāt prārabdhakarmabhuṃjāno bhikṣāṭanādidehayātrāmā(!) <ref name="ftn1">Here some sentences are missing.</ref> baṃdhanād viśeṣeṇa muktaḥ , varttamānadehapāte sati bhāvidehabaṃdhanād viśeṣeṇa mucya⁅ta⁆ ity atrāpi śrutim āha , vimuktaś ceti bṛhadāraṇyake pi yadā sarve pramucyaṃte kāma yeḥ(!) sya hṛdi sthitāḥ atha marttyo mṛto bhavaty atra brahma samaśnuta iti , vāsiṣṭhe pi jīvanmuktapadaṃ tyaktvā svadehe kālasātkṛte bhavaty adehamuktatvaṃ pavano 'syaṃditām(!) iveti , asaṃgo hy ayaṃ puruṣaḥ , ākāśavat sarvagataś ca nitya śuddham apāmaś(!) †ceti ataḥ† tyādi(!) śrutyā †aśveti† (fol. 19r5-9)


Microfilm Details

Reel No. A 98/10

Date of Filming not specified

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 22-04-2009

Bibliography G. A. Jacob: The Vedāntasāra of Sadānanda, together with the Commentaries of Nṛsiṃhasarasvatī and Rāmatīrtha. Bombay 1911.


<references/>