A 98-12 Vedāntasāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 98/12
Title: Vedāntasāra
Dimensions: 25 x 9.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/209
Remarks:


Reel No. A 98/12

Inventory No. 86461

Title Vedāṃtasāra

Remarks

Author Sadānanda

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.0 x 9.3 cm

Binding Hole(s) 7

Folios 8

Lines per Page 7

Foliation figures in both margins of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/209

Manuscript Features

Excerpts

«Beginning»



/// ---- maviṣkāna navānākhilaśirovarttī |


udānaḥ kaṇṭha sthānīya urddhava(!)


mananavān vāyuḥ | samānaḥ śarīramadhyago aśitapītānnādisamīkaraṇakaḥ |


kecit tu nāgakūrmmakṛkaradevadattadhanaṃjayākhyāḥ paṃcavāyavaḥ santi iti vadanti ||


nāga udbhiraṇakāḥ | kūrmma unmīlanakara | kṛkaraḥ kṣudhākaraḥ || devadatto


jṛṃbhaṇakaraḥ | dhanaṃjayaḥ poṣaṇakaraḥ | eteṣā prāṇādiṣvantarbhāvāt


prāṇādayaḥ paṃcai keti kecit | (fol. 6r1-4)


«End»



/// --- nyārabdhaphalānyanubhavatāmantaḥ karaṇābhāsādīnām


avabhāsakas tad avasāne pratyagānandaparabrahmaṇi prāṇe līne


satyajñāna tatkāryasaṃskārāṇām api vināśāt paramakaivalyam


ānandaikarasam akhilabhedapratibhāsarahitam akhaṇḍabrahmāvatiṣṭhate


na tasya prāṇā utkrāmantyatraiva samavalīyante vimuktaś ca vimucyate


ity evam ādi śrute || (fol. 16r1-4)



«Colophon»


iti śrīparamahaṃsaparivrājakācārya śrīsadānandabhagavatkṛtau


vedāntasāraprakaraṇe samāptaṃ || (fol. 16v4)


Microfilm Details

Reel No. A 98/12

Date of Filming

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RA

Date 12-08-2014

Bibliography