A 98-13 Vajrasūcyupaniṣad

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 98/13
Title: Vajrasūcyupaniṣad
Dimensions: 20.5 x 8 cm x 7 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 1/579
Remarks:


Reel No. A 98/13

Inventory No. 105126

Title Vajrasūcyupaniṣad \ Paramahaṃsopaniṣad

Remarks

Author

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 20.8 x 7.0 cm

Binding Hole(s)

Folios 7

Lines per Page 7

Foliation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/579


Manuscript Features

Excerpts

«Beginning»


❖ oṃ śrīgurugaṇeśāya namaḥ ||


vajrasūcim pravakṣāmi śāstram ajñānasūcakam ||

dūṣāṇaṃ jñānahīnānāṃ bhūṣaṇaṃ jñānacakṣuṣaṃ ||1


brāhmaṇāḥ kṣatritryo vaiśyaḥ śūdra itīritāḥ |


tatra sarveṣāṃ varṇṇānāṃ śreṣṭhatā brāhmaṇasyaiveveti


śrutismṛtibhyāṃ pratipāditaṃ | sarvveṣū varṇṇeṣu brāhmaṇāhamasmīti śrutiḥ | (fol.1v1–4)


«End»


satya śabdena īśvaraḥ ||


jñānaśabdena jñaptir ucyate ||


ānandaśabdena akhaṇḍa ucyate ||


brahmaśabdena paripūrṇam ucyate ||


ekam evādvitīyaṃ svarūpaṃ caitanyaṃ ||


tat tvam asi || brahmāhamasmyahaṃ ||


brahmāham asmīti jñātvā prabuddhaḥ kṛtakṛtyā bhavati ||


ya idaṃ vajrasūcyākhyaṃ mahopaniṣadhīte || sa brahma bhavati || sokṣaram adhigacchati ||

sa vidyāpūto bhavati || sa sarveṣu tīrtheṣu snāto bhavati || sa sarvvai ddevai jñāto bhavati ||


satyaṃ satyaṃ punaḥ satyaṃ yadāha bhagavān śaṃkarācāryaḥ satyaṃ satyaṃ oṃ oṃ oṃ ||


«Colophon»


iti śrīmacchaṃkarācāryaviracitaṃ vrajasūcyūpaniṣat samāptaṃ || ||


śrībrahmāpyaṇam (!) astu || śrīgurumūrttir jayati || || śubhaṃ || (fol. 7r3–4)


Microfilm Details

Reel No. A 98/13

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RA

Date 12-08-2014

Bibliography