A 98-14 Vedāntasāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 98/14
Title: Vedāntasāra
Dimensions: 26 x 11.5 cm x 15 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5510
Remarks:


Reel No. A 98/14

Inventory No. 86440

Title Vedāntasāra

Remarks

Author Sītārāma

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State 25.5 x 11.2 cm

Size 15

Binding Hole(s)

Folios 10

Lines per Page

Foliation figures in both margins of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/5510

Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ ||


akhaṃḍaṃ saccidānaṃdam avāṅmanasagocaram ||


ātmānam akhilādhāram āśraye bhīṣṭasiddhaye || 1 ||


arthato py advayānaṃdān atītadvaitabhānataḥ ||


gurun ārādhya vedāṃtasāraṃ vakṣye yathāmati || 2 ||


vedāṃto nāma upaniṣatpramāṇaṃ || tadupakārīṇī śārīrakasūtrādīni ca ||


asya vedāṃtaprakaraṇatvāt tadīyair evānubaṃdhais tad vaktāsiddher


na te pṛthag ālocanīyā || tatrānubaṃdho nāma || (fol. 1v1-5)



«End»


kiṃ bahunā ayaṃ dehayātrā mātrārtham icchān icchā parecchā prāpti tāni


sukhaduḥkhalakṣaṇāny ārabdhaphalāny anubhavann aṃtaḥkaraṇāvāsādī nāmam


avabhāsakaḥ san tad avasāne pratyagānaṃdaparabrahmaṇi prāṇe līne satyajñāna


tat kāryasaṃskārāṇām api vināśāt paramaṃ kaivalyānaṃdaikarasaṃ akhilabheda


pratibhāsarahitaṃ akhaṃḍabrahmāvatiṣṭhate || na tasya prāṇā utkrāmaṃti atraiva


samavalīyaṃte || vimuktaś ca vimucyata iti caivam ādi śruteḥ || ❖ || (fol. 15v7-10)


«Colophon»


iti śrīmatparamahaṃsaparivrājakācāryaviracito vedāṃtasāraḥ sītārāmadevasyāyaṃ


samāptaḥ || śrīḥ || (fol. 15r11)


Microfilm Details

Reel No. A 98/14

Date of Filming

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RA

Date 08-08-2014

Bibliography