A 98-15 Vedāntaparibhāṣā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 98/15
Title: Vedāntaparibhāṣā
Dimensions: 26 x 11 cm x 32 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5477
Remarks:


Reel No. A 98/15

Inventory No. 105779

Title Vedāntaparibhāṣā

Remarks

Author Dharmmarāja Dīkṣita a.k.a. Dharmmarājādhvarīṃdra

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State

Size 25.7 x 10.7 cm

Binding Hole(s)

Folios 33

Lines per Page 10

Foliation figures in left margins of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/5477

Manuscript Features

Excerpts

«Beginning»

śrī gaṇeśāya namaḥ ||

yad avidyāvilāsena bhūtabhautikasṛṣṭayaḥ |

taṃ naumi paramātmānaṃ saccidānaṃdavigrahaṃ || 1 ||


brahmabodhāya bhaṃdānāṃ(!) vedāṃtārthāvakaṃkinī ||

dharmmarājādhvarīṃdreṇa paribhāṣā vitanyate || 2 ||


iha khalu dharmmārtha kāma mokṣeṣu caturvidhapuruṣārtheṣu

mokṣa eva paramapuruṣārthaḥ || (fol. 1v1-3)


«End»

adhikuraṃ samāpyaite praviśati paraṃpadam iti |

etac caikamuktau sarvamuktir iti pakṣenopapadyate tasmād ekāvidhā pakṣe avipratijīvam

āvaraṇabhedopagamena vyavasthopapādinīyā(!) || tad evaṃ brahmajñānā (!) mokṣaḥ sarvān

arthanivṛttir niratiśayabrahmānaṃdāvāptiś ceti siddhaṃ prapūjanaṃ || (fol. 32v9-12)


«Colophon»

iti vedāṃtaparibhāṣā dharmmarājadīkṣitaviracitā samāptim agamat ||

rasanetrarsicandre ca maṇikarṇītīre śubhe |

kārtike likhat kaścit parivrāṭ svātmaśīlabhūn || 1 ||

oṃ tatsat brahma || śrī rāma rāme krṣṇa kāla bhairo āhā ei nama || || || || (fol. 32v11&33r1-2)

Microfilm Details

Reel No. A 98/15

Date of Filming

Exposures 35

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RA

Date 04-08-2014

Bibliography