A 98-16 Vedāntasāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 98/16
Title: Vedāntasāra
Dimensions: 23.5 x 11 cm x 32 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5516
Remarks:


Reel No. A 98/16

Inventory No. 86505

Title Vedāntasāra(saṭīka)

Remarks

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Indian paper

Material Devanagari

State

Size 23.3 x 10.5 cm

Binding Hole(s)

Folios 32

Lines per Page 9–12

Foliation figures in both margins of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/5516


Manuscript Features

Excerpts

«Beginning»


mūla aṃśa


akhaṃḍaṃ saccidānanda mavāṅmanasagocaraṃ (fol. 2v7)


ṭīkā aṃśa


śrīgaṇeśāya namaḥ ||


sakala vrahma vidhyā saṃpradāya pravartakācāryebhyo namaḥ ||


satyaṃ jñānam anaṃtaṃ paripūrṇānaṃda vigrahaṃ rāmaṃ ||

satyaṃ ca manṛta viśva sṛṣṭI sthityapyayaṃ vaṃde || 1 ||


vāṇīkāryamanobhi śrī guru vidhyā gurunnamaskṛtya ||

vedāṃta sāra ṭīkāṃ kurve śraddhāvaśādhyathā vuddhi || 2 ||(fol. 1v1-3)



«End»


mūla aṃśa


tadānīmenāviśvara prājñāu caitanya dīptābhiranisūkṣmābhirajñānavṛttibhirānandamanubhavataḥ

ānanda mukhaḥ prājña ityādi śruteḥ (fol. 32r5-6)


ṭīkā aṃśa


ajñānavṛttibhiriti aṃtaḥ karaṇādepya jñānakāryatvena tadātmaṃ katvātadahi prāyo


ajñāna śavdomābhhūditi(!) viśinaṣṭI atisūkṣmābhir iti durlasatva mati sūkṣmatvaṃ


tāsāṃ vṛttīnāṃ jaḍatvāktathaṃtābhi(!) (fol. 32r4&32r7-8)


«Colophon»


Microfilm Details

Reel No. A 98/16

Date of Filming 00-00-19

Exposures 34

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RA

Date 07-08-2014

Bibliography