A 98-2 Vedāntasāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 98/2
Title: Vedāntasāra
Dimensions: 33 x 12.5 cm x 33 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5514
Remarks:

Reel No. A 98-2

Title Vedāntasāra

Remarks with commentary Subodhinī by Nṛsiṃha

Author Sadānanda

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 33.0 x 12.5 cm

Binding Hole

Folios 33

Lines per Folio 13

Foliation figures in the upper left margins of the verse; with the abbreviated title ve° sā°

Place of Deposite NAK

Accession No. 5-5514

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīrādhākṛṣṇābhyāṃ namaḥ ||

kṛṣṇ[[rām]]ānaṃdaguruṃ natvā paramānaṃdam advayaṃ ||
vakṣye vedāṃtasārasya ṭīkāṃ nāmnā subodhinīṃ || 1 ||

iha khalu kaś cin mahāpuruṣo nityādhyayanavidhyadhītasakalavedarāśīnāṃ cinmātrāśrayatadrūpādvayānaṃdaviṣayā 'nādyanirvacanīyā bhāvarūpā jñānavilasitānaṃtabhavānuṣṭhitakāmyaniṣiddhavarjitanityanaimittikaprāyaścittopāsanākarmabhiḥ samyakprasanneśvarāṇām iṣṭikācūrṇādisaṃgharṣitādarśatalavad atinirmalāśayānām nalinīdalagataja(!)biṃduvaddhiraṇyagarbhādistambaparyaṃtaṃ jīvajātaṃ svātmavan mṛtyor āsyāṃtargataṃ kṣaṇabhaṃguraṃ tāpatrayāgnisaṃdahyamānam aniśam ātmany anupaśyatām ativivekināṃ || (fol. 1v1-4)


End

asmadādīnāṃ prārabdhakarmaṇo 'nekadehāraṃbhakatvasaṃbhave pi caramadehaṃ vinā'parokṣajñānotpatter asaṃbhavāt || vāmadeve tathā dṛṣṭatvāt || anyathā garbhasthaśravaṇādyabhāvena jñānotpatyanupapatteḥ || nanu jñāninām api svapnāvasthāyāṃ jñānāṃtarasvīkāravanmuktānām api punar ddehāṃtaraḥ(!)svīkāraḥ kiṃn na syād iti cen na || kaṃṭhe svapnaṃ samādiśed ityādivākyeṣu kaṃṭhān nirgamanābhāvaśravaṇāt || dehāṃtaraprāptes tu tadaṃtarapratipattāv ity atra dehān nirgamanaśravaṇāt || tad uktaṃ skāṃdeḥ(!) ||

yasmin dehe dṛṣṭaṃ jñānam aparokṣaṃ vijāyate ||
taddehapātaparyantam evaṃ saṃsāradarśanaṃ || 1 ||
purāpi nāsti saṃsāradarśanaṃ paramārthataḥ ||
kathaṃ taddarśanaṃ dehavināśārd (!) ūrdhvam ucyate || 2 ||
tasmād brahmātmavijñānaṃ dṛḍhaṃ caram avigrahe ||
jāyate muktidaṃ jñānaṃ prasādād eva mucyate iti || 3 ||

tasmān maduktaṃ vimuktaś ca vimucyata iti nityaśuddhaparipūrṇam advayaṃ saccidātmakaṃ akhaṃḍam akṣaraṃ || sarvadā sukhakham(?) abodhatatkṛtair varjitai(!) sad aham asti tatparaṃ || govarddhanapreraṇayā vimuktakṣetre pavitre narasiṃhayo(gī)ḥ(!) || vedāṃtasārasya cakāra ṭīkāṃ subodhinīṃ viśvapateḥ purastāt ||

jāte paṃcaśatādhike daśaśate saṃvatsarāṇāṃ punaḥ
saṃjāte daśavatsare prabhuvaraḥ śrīśālivāhe śake ||
prāpte durmukhavatsare śubhaśucau māse numatyāṃ tithau
prāpte bhārgavavāsare narahariṣ ṭīkāṃ cakārāṃjvalāṃ(!) || || 1 || || (fol. 32v10-33r5)


Colophon

iti śrimatparamahaṃsaparivrājakācārya­śrīmad­rāmānaṃda­bhavat­pūjyapāda­śiṣya­nṛsiṃha­sarasvatīkṛtā vedāṃtasāradīpikā subodhinī samāptā || || śrīkṛṣṇa || || || || (fol. 33r5-6)

Microfilm Details

Reel No. A 98/2

Date of Filming not specified

Used Copy Berlin

Type of Film negative

Remarks This manuscript has been microfilmed twice. The first time the last folio is illegible in the microfilm.

Catalogued by AM

Date 08-04-2009