A 98-3 Vedāntasāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 98/3
Title: Vedāntasāra
Dimensions: 27 x 12 cm x 14 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5505
Remarks:

Reel No. A 98-3

Title Vedāntasāra

Author Sadānanda

Subject Vedānta

Language Sanskrit

Text Features The manuscript contains marginal comments. Many of the commenting phrases are also found in the commentary Vidvadmanorañjanī by Rāmatirtha, while others are not.

Manuscript Details

Script Devanagari

Material paper

State complete

Size not specified

Binding Hole

Folios 14

Lines per Folio 9-10

Foliation figures in the upper left and lower right margins; with the syllables ve° ra° in the left and rāmaḥ in the right

Place of Deposite NAK

Accession No. 5-5505

Manuscript Features

Excerpts

Beginning

oṃ namaḥ paramātmane rāmāya || ||

akhaṃḍaṃ<ref name="ftn1">in the margin: akhaṃḍaśabdo 'naṃtapadaparyāyaḥ</ref> saccidānandam avāṅmanasagocaram |

ātmānam akhilādhāram āśraye bhīṣṭe(!) si<ref name="ftn2">in the margin: something illegible, partly broken off with the edge of the ms.</ref>ddhaye | 1 |

arthato py<ref name="ftn3">in the margin: apiśabdaḥ śabdārthayoḥ samuccayārthaḥ | na kevalaṃ śabdataḥ kiṃ tv arthato pi </ref> advayāna<ref name="ftn4">in the margin: atītaṃ dvaita(!) yasmāt tad atītadvaitaṃ pratya(gā)tmatatvaṃ , tasya bhānaṃ sākṣātkāraḥ tasmāt </ref>ndān atītadvaitabhānataḥ |

gurūn<ref name="ftn5">in the margin: tadanukūlatvaṃ vedāṃtavākyapramey⁅ā⁆ 'saṃbhāvanā'po///</ref> ārādhya vedāntasāraṃ<ref name="ftn6">in the margin: vedā(nāṃ) aṃto 'vasānam/// iti vyutpa(!)yogāt mukhyo vedāṃtaśabdo vedabhāgabhedeṣu , śārīrakādau tu , upacārita iti vyutpāditaḥ </ref> vakṣe(!) yathāmati | 2 |

vedānto nāmopariṣatpramāṇaṃ ta<ref name="ftn7">in the margin: vedāṃtārthavicārānukūlāni</ref>dupakārīṇi śā<ref name="ftn8">in the margin: śarīram eva śarīrakaṃ(!) tatrabhavo jīvaḥ śā///</ref>rīrakasūtrādīni ca | asya<ref name="ftn9">between the lines: graṃthasya</ref> vedāntaprakaraṇatvāt tadīyair evānubandhais<ref name="ftn10">in the margin: anubaṃdhatvasiddheḥ</ref> tadvattāsiddher na te pṛthag ālocanīyāḥ | tatrā<ref name="ftn11">between the lines: vedāṃtaśāstre</ref>nubandho nāma adhikāriviṣayasaṃbandhaprayojanāni | adhikārī tu | vidhivadadhītavedavedāṅgatvenāpātato<ref name="ftn12">in the margin: āpāto vicāreṇedaṃ paryāvadhāraṇam aṃtareṇādhigato vedāṃto yena , vedaśabdo vedāntaviṣayaḥ </ref> dhigatākhilavedārtho smiñ janmani janmāntare vā kāmyaniṣiddhavarjanapuraḥsaraṃ nityanaimittikaprāyaścittopāsanānuṣṭhānena nirgatanikhilakalmaṣatayā nitāntanirmalasvāntaḥ sādhanacatuṣṭayasaṃpannaḥ pramātā kāmyāni jyotiṣṭomādīni svargādīṣṭasādhanāni | (fol. 1v1-8)

<references/>

End

tad uktaṃ | utpannātmāvabodhasya hy adveṣṭṛtvādayo guṇāḥ |

ayatnato bhavaṃty asya na tu sādhanarūpiṇa iti |

kiṃ bahunā | ayaṃ dehayātrāmātrārtham icchānichāparechāprāptāni sukhaduḥkhalakṣaṇāny ārabdhaphalāny anubhavann aṃtaḥkaraṇā⟪va⟫bhāsādīnām avabhāsakaḥ san tadavasāne pratyagānandapare brahmaṇi prāṇe līne saty ajñānatatkāryasaṃskārāṇām api vināśāt paramakaivalyātmānaṃdaikarasam akhilabhedapratibhāsarahitam akhaṃḍabrahmāvatiṣṭhate | na tasya prāṇā utkrāmaṃty atraiva samavalīyaṃte | vimuktaś ca vimucyata iti śruteḥ || (fol. 14v4-9)


Colophon

iti śrīmatparamahaṃsaparivrājakājakā(!)cāryaviracitaṃ vedāṃtasāraprakaraṇaṃ saṃpūrṇam | mokṣam astu (fol. 14v10)

Microfilm Details

Reel No. A 98/3

Date of Filming not specified

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 09-04-2009

Bibliography G. A. Jacob: The Vedāntasāra of Sadānanda, together with the Commentaries of Nṛsiṃhasarasvatī and Rāmatīrtha. Bombay 1911.


<references/>