A 98-4 Vedāntasāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 98/4
Title: Vedāntasāra
Dimensions: 26 x 10 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5513
Remarks:

Reel No. A 98-4

Title Vedāntasāra

Author Sadānanda

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.0 x 10.0 cm

Binding Hole

Folios 7

Lines per Folio 8

Foliation figures in the upper left and lower right margins of the verso; syllables ve°sā° in the left and rāmaḥ in the right

Place of Deposite NAK

Accession No. 5-5513

Manuscript Features

Available folios: 1-7. There are a few marginal notes on the first folio.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || ||

akhaṇḍaṃ sac cid ānaṃdam avāṅmanasagocaram ||
ātmānam akhilā[[dhāra]]m āśraye bhīṣṭasiddhaye || 1 ||
arthato py advayānaṃdān atītadvaitabhānataḥ ||
gurūn ārādhya vedāṃtasāraṃ vakṣye yathāmati || 2 ||

vedāṃto nāma upaniṣat pramāṇaṃ<ref name="ftn1">marginal note: ātmabodhakaṃ</ref> | tadupakārīṇi śārīrakasūtrādīni ca || asya vedāṃtaprakaraṇatvāt tadīyair evānubaṃdhais tadvattā siddher na te 'pṛthag(!) ālocanīyāḥ || tatrā'nubaṃdho<ref name="ftn2">marginal note: niścayāpirodhi(!)saṃśayān</ref> nāmā'dhikāri<ref name="ftn3">marginal note: viṣayaprayojanasaṃbaṃdha adhikāri</ref>viṣayasaṃbaṃdhaprayojanāni || adhikārī tu vidhivadadhītavedavedāṅgatvenā''pātato 'dhigatākhilavedārtho 'smin janmani janmāṃtare vā kāmyaniṣiddhavarjanapuraḥsaraṃ nityanaimittikaprāyaścittopāsanā'nuṣṭhānena nirgatanikhilakalmaṣatayā nitāṃtanirmalasvāṃtaḥ sādhanacatuṣṭayasaṃpannaḥ pramātā | kāmyāni svargādīṣṭasādhanāni jyotiṣṭomādīni || (fol. 1v1-7)

<references/>

End

jāgaritasthāno bahiḥprājña ityādiśruteḥ || atrāpy anayoḥ sthūlavyaṣṭisamaṣṭyos tadupahitaviśvavaiśvānarayoś ca vanavṛkṣavat tadavachinnākāśavac ca jalāśayajalavat tadavachinnād(!) gatapratibiṃbākāśavac ca pūrvavad abhedaḥ || evaṃ paṃcīkṛtabhūtebhyaḥ sthūlaprapaṃcotpattiḥ eteṣāṃ sthūlasūkṣmakāraṇaprapaṃcānāṃm api samaṣṭir eko mahāmahān(!) prapaṃco bhavati yathāvāṃtaravanānāṃ samaṣṭir ekaṃ mahad vanaṃ bhavati yathāvāṃtarajalāśayānāṃ samaṣṭir eko mahān jalāśayo bhavati || etadupahitaṃ vaiśvānarādīśvaraparyaṃtacaitanyam apy avāṃtaravanāvachinnākāśavad atāṃtara(!)jalāśayagatapratibiṃbākāśavac caikam eva || ābhyāṃ mahatprapaṃcatadupahitacaitanyābhyāṃ taptāyaḥpiṃḍavad aviviktaṃ sad upahitaṃ caitanyaṃ sarvaṃ khalv ida(!) brahmeti vākyasya vācyaṃ || viviktaṃ sal lakṣyam api bhavati || evaṃ vastuny avastvāropaḥ sāmānyena pradarśitaḥ || idānīṃ pratyāg(!)ātmani idam idam ayam ayam āropa (fol. 7v2-9)


Microfilm Details

Reel No. A 98/4

Date of Filming not specified

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 16-04-2009


<references/>