A 98-5 Vedāntaparibhāṣā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 98/5
Title: Vedāntaparibhāṣā
Dimensions: 25 x 10.5 cm x 23 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 3/472
Remarks:

Reel No. A 98-5

Title Vedāntaparibhāṣā

Author Dharmarājādhvarīndra

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.0 x 10.5 cm

Binding Hole

Folios 13

Lines per Folio 12-13

Foliation figures in the upper left and lower right margins of the verso; syllables °ve°pa° in the left and rāmaḥ in the right

Place of Deposite NAK

Accession No. 3-472

Manuscript Features

Extant folios: 13-25. The colophon of the third chapter is missing.

Excerpts

Beginning

siddheḥ | astu vā dravyatvaṃ brahmaṇaḥ | tathāpi nīrūpasya kālasyeva cākṣuṣādijñānaviṣayatvenāvirodhaḥ | yad vā | trividhaṃ sattvam | pāramārthikaṃ vyāvahārikaṃ prātibhāsikaṃ ceti | tatra pāramārthikaṃ sattvaṃ brahmaṇaḥ | vyāvahārikaṃ sattvaṃ ghaṭādeḥ | prātibhāsikaṃ sattvaṃ śuktirajatādeḥ | tathā ca ghaṭaḥ sann iti pratyakṣasya vyāvahārikasattvaviṣayatvena prāmāṇyam | asmin pakṣe ca ghaṭāder brahmaṇi niṣedho na svarūpeṇa kiṃ tu pāramārthikatvenaiveti na virodhaḥ | asmin pakṣe ca mithyātvalakṣaṇe pāramārthikatvāvacchinnapratiyogitākatvam(?) atyaṃtābhāvaviśeṣaṇaṃ draṣṭavyam | tasmād upapannaṃ mithyā(tvā)numānam iti || || (fol. 13r1-5)


«Sub-Colophons:»

ity anumānaparicchedo dvitīyaḥ || 2 || || (fol. 13r5)

iti śrīdharmarājādhvarīndraviracitāyāṃ vedāṃtaparibhāsāyām āgamaparicchedaś caturthaḥ || 4 || (fol. 16r4)

iti śrīdharmarājādhvarīndraviracitāyāṃ vedāntaparibhāṣāyām arthāpattiparicchedaḥ paṃcamaḥ || 5 || (fol. 16v9)

ity anupalabdhiparicchedas(!) ṣaṣṭḥīyaḥ(!) || 6 || || (fol. 18v5-6)

iti śrīdharmarājādhvarīndraviracitāyāṃ vedāṃtaparibhāṣāyāṃ viṣayaparicchedaḥ saptamaḥ || 7 || || (fol. 23r5-6)


End

tathā ca yasya brahmajñānaṃ tasya brahmasvarūpāvaraṇaśaktiviśiṣṭā vidyā nāśaḥ | na tv anyaṃ prati brahmasvarūpāvaraṇaśaktiviśiṣṭā vidyā nāśa ity abhyupagamān naikamuktau sarvamuktiḥ | ata eva yāvad adhikāram avasthitir adhikāriṇām ity asminn adhikaraṇe 'dhikāripuruṣāṇām utpannatattvajñānānām iṃdrādīnāṃ dehadhāraṇānupapattim āśaṃkyādhikārāpādakaprārabdhakarmasamāptyanaṃtaraṃ videhakaivalyam iti siddhāṃtitam | tad uktam ācāryavācaspatimiśraiḥ | upāsanādisaṃsiddhatoṣiteśvaracoditam | adhikāraṃ samāpyaite praviśaṃti paraṃ padam iti | etac caikamuktau sarvamuktir iti pakṣe nopapadyate | tasmād ekā vidyā pakṣe pi pratijīvam āvaraṇabhedopagamena vyavasthopapādanīyā | tad evaṃ brahmajñānān mokṣaḥ | sa cānarthanivṛttir niratiśayabrahmānaṃdāvāptiś ceti siddhaṃ prayojanam || || || || || || (fol. 25v6-10)


Colophon

iti śrīdharmarājādhvarīndraviracitāyāṃ vedāṃtaparibhāṣāyāṃ prayojanaparicchedo ṣṭamaḥ || 8 || || || (fol. 25v11)

Microfilm Details

Reel No. A 98/5

Date of Filming not specified

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 17-04-2009