A 98-6 Vedāntasāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 98/6
Title: Vedāntasāra
Dimensions: 25.5 x 10.5 cm x 20 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date: ŚS 1826
Acc No.: NAK 1/1217
Remarks:

Reel No. A 98-6

Title Vedāntasāra

Author Sadānanda

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 10.5 cm

Binding Hole

Folios 20

Lines per Folio 9

Foliation figures in the upper left and lower right margins of the verso; syllables ve°sā° in the left and śiva° in the right

Place of Deposite NAK

Accession No. 1-1217

Manuscript Features

The manuscript contains a few marginal annotations.

Excerpts

Beginning

|| oṃ śrīmahāgaṇapataye namaḥ || ||

akhaṇḍaṃ sac cid ānaṃdam avāṅmanasagocaraṃ ||
ātmānam akhilādhāram āśrape(!) bhīṣṭasiddhaye || 1 ||
arthato py advayānandān atītadvaitabhānataḥ |
gurūn ārādhya vedāntasāraṃ vakṣye yathāmati || 2 ||

vedānto nāmopaniṣat pramāṇaṃ tadupakārīṇi śārīrakasūtrādīni ca | asya vedāntaprakaṇatvāt(!) tadīyair evānubaṃdhais tadvattā siddher na te pṛthag ālocanīyāḥ | tatrānubaṃdho nāmādhikāriviṣayasaṃbaṃdhaprayojanāni | adhikārī tu vidhivadadhītavedavedāṅgatvenāpātato 'dhigatākhilavedārtho smin(!) jamnani janmāntare vā kāmyaniṣiddhavarjanapuraḥsaraṃ nitya⟪‥‥⟫naimittikaprāyaścittopāsanānuṣṭhānena nirgatanikhilakalmaṣatayā nitāṃtanirmalasvāntaḥ sādhanacatuṣṭayasaṃpannaḥ pramātā || kāmyāni svargādīṣṭasādhanāni jyotiṣṭomādīni | (fol. 1v1-2r1)


End

ayatnato bhavaṃty asya na tu sādhanarūpiṇa iti | kiṃ bahunā ayaṃ dehayātrārtham icchā'nicchāparechāprāpitāni sukhaduḥkhalakṣaṇāni prārabdhaphalāny anubhavann aṃtaḥkaraṇābhāsādīnām avabhāsakaḥ san tadavasāne pratyagānaṃdaparabrahmaṇi prāne līne sati ajñānatatkāryasaṃskārāṇām api vināśāt paramakaivalyam ānaṃdaikarasam akhilabhedapratibhāsarahitam akhaṃḍaṃ brahmāvatiṣṭhate | na tasya prānā utkrāmaṃty atraiva samalīyaṃte(!) vimuktaś ca vimucyata ityādi śruteḥ || ||


Colophon

iti sadānaṃdaviracitaṃ vedāṃtasārākhyaṃ prakaraṇaṃ samāptaṃ || śiva | śāke 1816 śiva || (fol. 20r1-20v1)

Microfilm Details

Reel No. A 98/6

Date of Filming not specified

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 20-04-2009