A 98-7 Vedāntasāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 98/7
Title: Vedāntasāra
Dimensions: 25 x 10.5 cm x 37 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5517
Remarks: with the commentary Subodhinī by Nṛsiṃhasarasvatī

Reel No. A 98-7

Title Vedāntasāra

Remarks with commentary Subodhinī by Nṛsiṃhasarasvatī

Author Sadānanda

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 10.5 cm

Binding Hole

Folios 37

Lines per Folio 11-12

Foliation figures in the upper left and lower right margins of the verso; syllables subosu° in the left and and śrīśa or śambho in the right

Place of Deposite NAK

Accession No. 5-5517

Manuscript Features

There is a short colophon at the end of the manuscript, but it does not contain a date. The last folio is illegible in the microfilm, but otherwise well preserved.

The manuscript contains marginal annotations.

Excerpts

Beginning

śrīgaṇeśāya namā || || atha samūlā vedāntasāravyākhyā likhyate ||

kṛṣṇānandaṃ guruṃ nattvā paramānandam advayam ||
vakṣye vedāntasārasya ṭīkāṃ nāmnā subodhinīm || 1 ||

iha khalu kaś cin mahāpuruṣo nittyādhyayanavidhyadhītasakalavedarāśīnāṃ cinmātrāśrayatadrūpādvayānandaviṣayānādyanirvacanīyabhāvarūpā<ref name="ftn1">In the margin: etādṛśam ajñānam itty ajñānasyaivemāni viśeṣaṇāni </ref>'jñānavilasitānantabhavānuṣṭhitakāmyaniṣiddhavarjitanittyanaimittikaprāyaścittopāsanākarmmabhiḥ samyakprasanneśvarāṇām iṣṭikācūrṇādisaṅgharṣitādarśatalavadatinirmalāśayānāṃ nalinīdalagatajalabinduvaddhiraṇyagarbhādistamba<ref name="ftn2">In the margin: stambaśabdena kṣudra(taṃ)‥ntūnāṃ grahaṇam</ref>paryantajīvajātaṃ svātmavan mṛttyor āsyāntaragataṃ kṣaṇabhaṅguraṃ tāpatrayāgnisandahyamānam aniśam ātmany anupaśyatām ativivekinām ata evaihikasrakcandanādiviṣayabhogebhya āmuṣmika<ref name="ftn3">In the margin: pāralaukikam itty arthaḥ adasaḥ viprakṛṣṭārthavācakattvād ayam artho labhyata iti bhāvaḥ </ref>hairaṇyagarbhādyamṛta⁅bho⁆gebhya eva vāntāśana ivātinirviṇṇamānasānāṃ śamadamādisādhanasampannānām āpāpatato(!)<ref name="ftn4">In the margin: pāto buddhis tam abhivyāpyetty āpātas tasmād iti vigrahaḥ</ref> dhigatākhilavedārthattvād dehādyahaṅkāraparyantajaḍapadārthatadvilakṣaṇasvaprakāśasvarūpe prattyagātmani brahmānandattve saṃśayyāpannānāṃ tajjijñāsūnām alpaśravaṇena mūlājñānanivṛttiparamānandāvāptisiddhaye prakaraṇam ārabhamāṇas tatsamāptipracayaṃ gamanādiphalakaśiṣṭācārapariprāpteṣṭadevatānamaskārala[[kṣa]]ṇamaṅgalācaraṇasya avaśyakarttavyatāṃ pradarśayan lakṣaṇayānubandhacatuṣṭayaṃ ca nirūpayan paramātmānaṃ namaskurute || akhaṇḍam ittyādinā || ||

akhaṇḍaṃ sac cid ānandam avāṅmanasagocaram ||
ātmānam akhilādhāram āśraye bhīṣṭasiddhaye || 1 || (fol. 1v1-2r4)

<references/>

Microfilm Details

Reel No. A 98/7

Date of Filming not specified

Used Copy Berlin

Type of Film negative

Remarks The last folio is illegible because it is blurred in the microfilm.

Catalogued by AM

Date 20-04-2009


<references/>