A 98-8 Vedāntasāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 98/8
Title: Vedāntasāra
Dimensions: 27.5 x 12 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5520
Remarks:

Reel No. A 98-8

Title Vedāntasāra

Remarks with commentary Subodhinī by Nṛsiṃhasarasvatī

Author Sadānanda

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.5 x 12.0 cm

Binding Hole

Folios 11

Lines per Folio 9-10

Foliation figures in the lower right corners of the verso

Place of Deposite NAK

Accession No. 5-5520

Manuscript Features

Available folios: 1-9, 11-12

Excerpts

Beginning

❖ || śrīgaṇeśāya namaḥ ||

kṛṣṇānaṃdaguruṃ natvā paramānaṃdam advayaṃ ||
vakṣye vedāta(!)sārasya ṭīkāṃ nāmnā subodhinīṃ || 1 ||

iha khalu kaś cin mahāpuruṣo nityādhyayanavidhyadhīta ⁅sa⁆kalavedarāśīnā(!) āśrayatvaviṣayatvabhāginīnirvibhāgannitireva(?) kevalāpūrvasiddhatamaso hi paścamo nāśrayo bhavati nāḍapi(?)gocarā<ref name="ftn1">This passage (from °āśraya° to °gocarā°) is not found in the edition and is probably misplaced.</ref> cinmātrāśrayatadrūpādvayānaṃda­viṣayānādyanirvacanīyabhāvarūpājñāna- ­­­vilasitānaṃta­bhāvānuṣṭhitakāmyaniṣiddha­varjjhitanityanaimittika­prāyaścittopāsanā­karmabhiḥ || samyak prasannaśvarāṇām(!) iṣṭikācūrṇādisaṃgharṣitā­darśatalavadati­nirmalāśayānāṃ nalinī­dalagata­jalabiṃduvad­dhiraṇyagarbhādi­staṃbaparyaṃtaṃ jīvajātaṃ svātmavan mṛtyor āsyāṃtargataṃ kṣaṇabhaṃguraṃ tāpatrayāgni­saṃdahyamānam aniśam ātmany anupaśyatāṃ ativivekinām ata eva ehikasrakcaṃd⟪ā⟫anādi viṣayabhogebhyaḥ āmuṣmikahiraṇyagarbhā⟪daya⟫dyamṛtabhogebhyaś ca vāṃtāśana iva | atiniviṇṇa(!)mānasānāṃ śamādisādhana­saṃpannānām āpātato 'dhigatākhilavedārthatvād dehādyahaṃkāraparyaṃta­jaḍapadārtha­tadvilakṣaṇa­svaprakāśa­svarūpa­pratyagātmani brahmānaṃdatvena saṃśayāpannānāṃ tajjijñāsūnāṃ alpaśravaṇena mūlājñānanivṛttiparamānaṃdāvāptisiddhaye prakaraṇam ārabhamāṇaḥ samāpti­pracaya­gamanādi­phalaka­śiṣṭācāra­pariprāpteṣṭadevatā­namaskāralakṣaṇa­maṃgalācaraṇasya avaśyakarttavyatāṃ pradaraśana(!)lakṣanayā anubaṃdhacatuṣṭayaṃ nirūpayan paramātmānaṃ namaskurute || akhaṃḍam ityādinā |

akhaṃḍaṃ sac cid ānaṃdam avāṅmanasagocaraṃ |
ātmānam akhilādhāram āśraye bhī⟪ta⟫ṣṭasiddhaye | (fol. 1v1-2r4)

<references/>


End

asya ajñānasya āvaraṇavikṣepanātmakam asti śaktidvayaṃ || ta(!) eva nāmato nirdiśati || āvaraṇaśaktis tāvat saccidānaṃdasvarūpam āvṛṇot ity āvaraṇaśaktiḥ || brahmādisthāvarāṃtaṃka(!)jagatjalabudbudavannāmarūpātmakaṃ vikṣipati sṛjat⟪ī⟫i iti vikṣepaśaktir iti śaktidvaya⟪ṃ⟫m ajñānasyety arthaḥ || nanv aparichinnasya svaprakāśacidrūpākhaṃḍaparipūrṇasvarū /// (fol. 12v7-10)

Microfilm Details

Reel No. A 98/8

Date of Filming not specified

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 21-04-2009

Bibliography G. A. Jacob: The Vedāntasāra of Sadānanda, together with the Commentaries of Nṛsiṃhasarasvatī and Rāmatīrtha. Bombay 1911.


<references/>